ऋग्वेद - मण्डल 10/ सूक्त 132/ मन्त्र 4
ऋषिः - शकपूतो नार्मेधः
देवता - मित्रावरुणौ
छन्दः - पादनिचृत्पङ्क्ति
स्वरः - पञ्चमः
अ॒साव॒न्यो अ॑सुर सूयत॒ द्यौस्त्वं विश्वे॑षां वरुणासि॒ राजा॑ । मू॒र्धा रथ॑स्य चाक॒न्नैताव॒तैन॑सान्तक॒ध्रुक् ॥
स्वर सहित पद पाठअ॒सौ । अ॒न्यः । अ॒सु॒र॒ । सू॒य॒त॒ । द्यौः । त्वम् । विश्वे॑षाम् । व॒रु॒ण॒ । अ॒सि॒ । राजा॑ । मू॒र्धा । रथ॑स्य । चा॒क॒न् । न । ए॒ताव॑ता । एन॑सा । अ॒न्त॒क॒ऽध्रुक् ॥
स्वर रहित मन्त्र
असावन्यो असुर सूयत द्यौस्त्वं विश्वेषां वरुणासि राजा । मूर्धा रथस्य चाकन्नैतावतैनसान्तकध्रुक् ॥
स्वर रहित पद पाठअसौ । अन्यः । असुर । सूयत । द्यौः । त्वम् । विश्वेषाम् । वरुण । असि । राजा । मूर्धा । रथस्य । चाकन् । न । एतावता । एनसा । अन्तकऽध्रुक् ॥ १०.१३२.४
ऋग्वेद - मण्डल » 10; सूक्त » 132; मन्त्र » 4
अष्टक » 8; अध्याय » 7; वर्ग » 20; मन्त्र » 4
अष्टक » 8; अध्याय » 7; वर्ग » 20; मन्त्र » 4
Meaning -
O Mitra, sun, life giving light and pranic energy, that other, mother Infinity, has given you birth. O Varuna, breath of life and cosmic air, you are the ruler and life giver of the world. You, Mitra-Varuna, are the head of the chariot of life, the cosmic yajna. You are the antidote of death. Let not our yajna be vitiated even by a remote touch of sin.