Loading...
ऋग्वेद मण्डल - 10 के सूक्त 135 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 135/ मन्त्र 7
    ऋषिः - कुमारो यामायनः देवता - यमः छन्दः - भुरिगनुष्टुप् स्वरः - गान्धारः

    इ॒दं य॒मस्य॒ साद॑नं देवमा॒नं यदु॒च्यते॑ । इ॒यम॑स्य धम्यते ना॒ळीर॒यं गी॒र्भिः परि॑ष्कृतः ॥

    स्वर सहित पद पाठ

    इ॒दम् । य॒मस्य॑ । सद॑नम् । दे॒व॒ऽमा॒नम् । यत् । उ॒च्यते॑ । इ॒यम् । अ॒स्य॒ । ध॒म्य॒ते॒ । ना॒ळीः । अ॒यम् । गीः॒ऽभिः । परि॑ऽकृतः ॥


    स्वर रहित मन्त्र

    इदं यमस्य सादनं देवमानं यदुच्यते । इयमस्य धम्यते नाळीरयं गीर्भिः परिष्कृतः ॥

    स्वर रहित पद पाठ

    इदम् । यमस्य । सदनम् । देवऽमानम् । यत् । उच्यते । इयम् । अस्य । धम्यते । नाळीः । अयम् । गीःऽभिः । परिऽकृतः ॥ १०.१३५.७

    ऋग्वेद - मण्डल » 10; सूक्त » 135; मन्त्र » 7
    अष्टक » 8; अध्याय » 7; वर्ग » 23; मन्त्र » 7

    Meaning -
    This body is the abode of the spirit, it is also the abode of death. It is said to be made of devas, divine evolutes of nature such as earth, water and others. This pulse of the body system beats, and as long as it beats the soul and body is celebrated and exalted with songs of adoration.

    इस भाष्य को एडिट करें
    Top