Loading...
ऋग्वेद मण्डल - 10 के सूक्त 136 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 136/ मन्त्र 1
    ऋषिः - मुनयो वातरशनाः देवता - केशिनः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    के॒श्य१॒॑ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सी । के॒शी विश्वं॒ स्व॑र्दृ॒शे के॒शीदं ज्योति॑रुच्यते ॥

    स्वर सहित पद पाठ

    के॒शी । अ॒ग्निम् । के॒शी । वि॒षम् । के॒शी । बि॒भ॒र्ति॒ । रोद॑सी॒ इति॑ । के॒शी । विश्व॑म् । स्वः॑ । दृ॒शे । के॒शी । इ॒दम् । ज्योतिः॑ । उ॒च्य॒ते॒ ॥


    स्वर रहित मन्त्र

    केश्य१ग्निं केशी विषं केशी बिभर्ति रोदसी । केशी विश्वं स्वर्दृशे केशीदं ज्योतिरुच्यते ॥

    स्वर रहित पद पाठ

    केशी । अग्निम् । केशी । विषम् । केशी । बिभर्ति । रोदसी इति । केशी । विश्वम् । स्वः । दृशे । केशी । इदम् । ज्योतिः । उच्यते ॥ १०.१३६.१

    ऋग्वेद - मण्डल » 10; सूक्त » 136; मन्त्र » 1
    अष्टक » 8; अध्याय » 7; वर्ग » 24; मन्त्र » 1

    Meaning -
    Keshi, the sun of radiant rays, holds and sustains the fire, the water, the heaven and earth and, indeed, the world, and it is called the light that reveals the world, illuminating it, so that we may see and enjoy the beauty and bliss of it.$(This mantra as others too may also be interpreted at the microcosmic level. In that case Keshi is the soul which sustains the pranic energy and the elements, processes and subsystems of the body system. The soul is the inner light which itself is further illuminated by the cosmic spirit precisely in the way the sun itself is illuminated by the cosmic light of existence.)

    इस भाष्य को एडिट करें
    Top