Loading...
ऋग्वेद मण्डल - 10 के सूक्त 136 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 136/ मन्त्र 2
    ऋषिः - मुनयो वातरशनाः देवता - केशिनः छन्दः - अनुष्टुप् स्वरः - गान्धारः

    मुन॑यो॒ वात॑रशनाः पि॒शङ्गा॑ वसते॒ मला॑ । वात॒स्यानु॒ ध्राजिं॑ यन्ति॒ यद्दे॒वासो॒ अवि॑क्षत ॥

    स्वर सहित पद पाठ

    मुन॑यः । वात॑ऽरशनाः । पि॒शङ्गाः॑ । व॒स॒ते॒ । मला॑ । वात॑स्य । अनु॑ । ध्राजि॑म् । यन्ति॑ । यत् । दे॒वासः॑ । अवि॑क्षत ॥


    स्वर रहित मन्त्र

    मुनयो वातरशनाः पिशङ्गा वसते मला । वातस्यानु ध्राजिं यन्ति यद्देवासो अविक्षत ॥

    स्वर रहित पद पाठ

    मुनयः । वातऽरशनाः । पिशङ्गाः । वसते । मला । वातस्य । अनु । ध्राजिम् । यन्ति । यत् । देवासः । अविक्षत ॥ १०.१३६.२

    ऋग्वेद - मण्डल » 10; सूक्त » 136; मन्त्र » 2
    अष्टक » 8; अध्याय » 7; वर्ग » 24; मन्त्र » 2

    Meaning -
    Self-energised objects of space controlled by cosmic energy wear a dull yellow vestment and they follow the currents of cosmic energy when rays of the sun touch and affect their behaviour.$(Sages harmoniously self-controlled in tune with the currents of cosmic energy wear a soothing vestment of yellow hue, and when their senses become totally internalised, they identify their being with the cosmic energy of divinity.)

    इस भाष्य को एडिट करें
    Top