ऋग्वेद - मण्डल 10/ सूक्त 136/ मन्त्र 2
मुन॑यो॒ वात॑रशनाः पि॒शङ्गा॑ वसते॒ मला॑ । वात॒स्यानु॒ ध्राजिं॑ यन्ति॒ यद्दे॒वासो॒ अवि॑क्षत ॥
स्वर सहित पद पाठमुन॑यः । वात॑ऽरशनाः । पि॒शङ्गाः॑ । व॒स॒ते॒ । मला॑ । वात॑स्य । अनु॑ । ध्राजि॑म् । यन्ति॑ । यत् । दे॒वासः॑ । अवि॑क्षत ॥
स्वर रहित मन्त्र
मुनयो वातरशनाः पिशङ्गा वसते मला । वातस्यानु ध्राजिं यन्ति यद्देवासो अविक्षत ॥
स्वर रहित पद पाठमुनयः । वातऽरशनाः । पिशङ्गाः । वसते । मला । वातस्य । अनु । ध्राजिम् । यन्ति । यत् । देवासः । अविक्षत ॥ १०.१३६.२
ऋग्वेद - मण्डल » 10; सूक्त » 136; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 24; मन्त्र » 2
अष्टक » 8; अध्याय » 7; वर्ग » 24; मन्त्र » 2
Meaning -
Self-energised objects of space controlled by cosmic energy wear a dull yellow vestment and they follow the currents of cosmic energy when rays of the sun touch and affect their behaviour.$(Sages harmoniously self-controlled in tune with the currents of cosmic energy wear a soothing vestment of yellow hue, and when their senses become totally internalised, they identify their being with the cosmic energy of divinity.)