Loading...
ऋग्वेद मण्डल - 10 के सूक्त 136 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 136/ मन्त्र 3
    ऋषिः - मुनयो वातरशनाः देवता - केशिनः छन्दः - अनुष्टुप् स्वरः - गान्धारः

    उन्म॑दिता॒ मौने॑येन॒ वाताँ॒ आ त॑स्थिमा व॒यम् । शरी॒रेद॒स्माकं॑ यू॒यं मर्ता॑सो अ॒भि प॑श्यथ ॥

    स्वर सहित पद पाठ

    उत्ऽम॑दिता । मौने॑येन । वाता॑न् । आ । त॒स्थि॒म॒ । व॒यम् । शरी॑रा । इत् । अ॒स्माक॑म् । यू॒यम् । मर्ता॑सः । अ॒भि । प॒श्य॒थ॒ ॥


    स्वर रहित मन्त्र

    उन्मदिता मौनेयेन वाताँ आ तस्थिमा वयम् । शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ ॥

    स्वर रहित पद पाठ

    उत्ऽमदिता । मौनेयेन । वातान् । आ । तस्थिम । वयम् । शरीरा । इत् । अस्माकम् । यूयम् । मर्तासः । अभि । पश्यथ ॥ १०.१३६.३

    ऋग्वेद - मण्डल » 10; सूक्त » 136; मन्त्र » 3
    अष्टक » 8; अध्याय » 7; वर्ग » 24; मन्त्र » 3

    Meaning -
    Inspired by the sun we, space objects, abide in orbital stability by the cosmic currents of universal energy. O mortals, you may see our body on the surface, but nothing inside.$(Pranic energies of the sage inspired by spiritual energy, we abide in balance with the psychic currents of the soul. O mortals, you can visualise and observe our physical movements, but the inner reality, you can’t.)

    इस भाष्य को एडिट करें
    Top