Loading...
ऋग्वेद मण्डल - 10 के सूक्त 14 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 14/ मन्त्र 6
    ऋषिः - यमः देवता - लिङ्गोक्ताः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यास॑: । तेषां॑ व॒यं सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥

    स्वर सहित पद पाठ

    अङ्गि॑रसः । नः॒ । पि॒तरः॑ । नव॑ऽग्वाः । अथ॑र्वाणः । भृग॑वः । सो॒म्यासः॑ । तेषा॑म् । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिया॑नाम् । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥


    स्वर रहित मन्त्र

    अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यास: । तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥

    स्वर रहित पद पाठ

    अङ्गिरसः । नः । पितरः । नवऽग्वाः । अथर्वाणः । भृगवः । सोम्यासः । तेषाम् । वयम् । सुऽमतौ । यज्ञियानाम् । अपि । भद्रे । सौमनसे । स्याम ॥ १०.१४.६

    ऋग्वेद - मण्डल » 10; सूक्त » 14; मन्त्र » 6
    अष्टक » 7; अध्याय » 6; वर्ग » 15; मन्त्र » 1

    Meaning -
    May the pranic energies radiated by the sun in the seasons of summer, rains, autumn, early winter, peak of winter and spring be good for us for body, mind and spirit. Lovable, companionable and promotive they are, worthy of reverence. May they be agreeable to us and give us a healthy environment, pleasant, benevolent and exhilarating.

    इस भाष्य को एडिट करें
    Top