Loading...
ऋग्वेद मण्डल - 10 के सूक्त 14 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 14/ मन्त्र 6
    ऋषिः - यमः देवता - लिङ्गोक्ताः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यास॑: । तेषां॑ व॒यं सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥

    स्वर सहित पद पाठ

    अङ्गि॑रसः । नः॒ । पि॒तरः॑ । नव॑ऽग्वाः । अथ॑र्वाणः । भृग॑वः । सो॒म्यासः॑ । तेषा॑म् । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिया॑नाम् । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥


    स्वर रहित मन्त्र

    अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यास: । तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥

    स्वर रहित पद पाठ

    अङ्गिरसः । नः । पितरः । नवऽग्वाः । अथर्वाणः । भृगवः । सोम्यासः । तेषाम् । वयम् । सुऽमतौ । यज्ञियानाम् । अपि । भद्रे । सौमनसे । स्याम ॥ १०.१४.६

    ऋग्वेद - मण्डल » 10; सूक्त » 14; मन्त्र » 6
    अष्टक » 7; अध्याय » 6; वर्ग » 15; मन्त्र » 1
    Acknowledgment

    हिन्दी (3)

    पदार्थ

    (अङ्गिरसः पितरः-नवग्वाः-अथर्वाणः) ग्रीष्म ऋतु सम्बन्धी सूर्यरश्मियाँ वर्षाऋतु सम्बन्धी सूर्यकिरणों, शरदृतु संबन्धी भानुरश्मियाँ, हेमन्तऋतु संबन्धी दिवाकर किरणें, शिशिरऋतु संबन्धी सूर्यरश्मियाँ, वसन्तऋतु संबन्धी आदित्यकिरणें, हमारे जीवन के लिये हैं (तेषां यज्ञियानां सुमतौ भद्रे-अपि सौमनसे वयं स्याम) उन यज्ञयोग्य सूर्यकिरणों के विचारणीय विज्ञानव्यवहार में हम कल्याण मन से सुखयुक्त होकर रहें ॥६॥ प्रत्येक ऋतु को स्वानुकुल और सुखमय बनाने के लिए पुष्कल ऋतुयोग करने चाहियें ॥६॥

    इस भाष्य को एडिट करें

    विषय

    सुमति व सौमनस

    पदार्थ

    [१] (नः) = हमारे (पितरः) = पालन करनेवाले [ = Guardians] (अंगिरसः) = [ अगि गतौ ] गतिशील हैं और अतएव अंग-अंग में रस वाले हैं। वे (नवग्वाः) = स्तुत्य गति वाले हों [नु स्तुतौ] और इसी कारण नवदशक पर्यन्त जानेवाले अर्थात् नब्बे वर्ष की दीर्घ आयु तक पहुँचनेवाले हैं। (अथर्वाणः) = वे अपनी इस जीवन यात्रा में [न+थर्व] न डाँवाडोल होनेवाले हैं तथा सदा [अथ अर्वाङ्] आत्मनिरीक्षण करते हुए अपने दोषों को दूर करनेवाले हैं। (भृगवः) = [भ्रस्ज पाके] ज्ञान से अपने को परिपक्व करनेवाले हैं। और अतएव (सोम्यासः) = अत्यन्त सोम्य व विनीत हैं । ज्ञान का परिणाम विनीतता के रूप में होना ही चाहिए। [२] ऐसे पितरों के ही सम्पर्क में हमें रहना चाहिए। ये 'यज्ञिय'=संगतिकरण योग्य हैं। इनके सम्पर्क में आकर इन जैसे ही हम बनेंगे। (तेषां यज्ञियानाम्) = उन संगतिकरण योग्य पितरों की (वयम्) = हम सुमतौ कल्याणी मति में तथा (भद्रे सौमनसे) = कल्याणकर उत्तम मन में (स्याम) = हों। हम भी उन पितरों की तरह 'सुमति व सौमनस' वाले हों । वस्तुतः इन पितरों ने ही निर्माण करना होता है। जैसे पितर होंगे, वैसे ही तो 'पुत्र' भी बनेंगे। [३] पितरों की विशेषताएँ ' अंगिरस्- नवग्व-अथर्वा भृगु व सोम्य' इन शब्दों से सूचित हुई हैं । अन्नमयकोश के दृष्टिकोण से ये अंगिरस्- अंग-अंग में रस व शक्ति वाले हैं। प्राणमयकोश में प्रत्येक इन्द्रिय की प्रशंसनीय गति वाले नवग्व हैं। मनोमयकोश में अथर्व न ढाँवाडोल होनेवाले मन वाले ‘स्थिरधी' हैं। विज्ञानमयकोश में 'भृगु' परिपक्व ज्ञान वाले हैं और अन्ततः आनन्दमयकोश में अत्यन्त 'सोम्य' हैं, उस 'सोम' शान्त प्रभु के साथ निवास करनेवाले हैं ।

    भावार्थ

    भावार्थ - इन पितरों के सम्पर्क में आकर इनकी 'सुमति व सौमनस' को प्राप्त करके हम भी ऐसे ही बनने के लिये यत्नशील हों ।

    इस भाष्य को एडिट करें

    विषय

    विद्वान् ज्ञानी पुरुषों का सत्कार उनके अधीन रहने का उपदेश।

    भावार्थ

    (अंगिरसः) ज्ञानवान्, अंगारों के समान तेजस्वी, (नः) हम प्रजाओं के (पितरः) पालक (नवग्वाः) सदा नवीन, सनातन, स्तुत्य वाणियों को प्रकट करने वाले, श्रेष्ठ आचारवान् (अथर्वाणः) अहिंसक, (भृगवः) तपस्वी, पापनाशक, (सोम्यासः) ऐश्वर्य, बल-वीर्य युक्त, सोम, ओषधि अन्नादि से सत्कार करने योग्य हैं। (यज्ञियानाम्) यज्ञ, पूजा सत्संग के योग्य उनकी (सु-मतौ) शुभ मति और उनकी (भद्रे सौमनसे) कल्याणकारक सुखजनक शुभचित्तता में हम (स्याम) सदा रहें। उनकी अनुमति लें और उनकी प्रसन्नता चाहें।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    यम ऋषिः॥ देवताः–१–५, १३–१६ यमः। ६ लिंगोक्ताः। ७-९ लिंगोक्ताः पितरो वा। १०-१२ श्वानौ॥ छन्द:- १, १२ भुरिक् त्रिष्टुप्। २, ३, ७, ११ निचृत् त्रिष्टुप्। ४, ६ विराट् त्रिष्टुप्। ५, ९ पादनिचृत् त्रिष्टुप्। ८ आर्ची स्वराट् त्रिष्टुप्। १० त्रिष्टुप्। १३, १४ निचृदनुष्टुप्। १६ अनुष्टुप्। १५ विराड् बृहती॥ षोडशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    पदार्थः

    (अङ्गिरसः पितरः नवग्वाः-अथर्वाणः-भृगवः सोम्यास-नः) अङ्गिरसः-ग्रीष्मर्तुसम्बन्धिसूर्यरश्मयः, पितरः वर्षर्तुसम्बन्धिरविकिरणाः, नवग्वः- शरदृतुसम्बन्धिभानुरश्मयः, अथर्वाणः-हेमन्तर्तुसम्बन्धिरवि-किरणाः, भृगवः शिशिरर्तुसम्बन्धिसूर्यरश्मयः, सोम्यासः-वसन्तर्तु- सम्बन्धिसूर्यकिरणाः, नः-अस्मभ्यं जीवनाय सन्ति। पूर्वस्मिन्मन्त्रे ‘विवस्वन्तं हुवे’ इति वचनात् तेन विवस्वता साकमृतवस्तत्सहिताः सूर्यरश्मयश्चापि युज्यन्त इति दर्शयितुमङ्गिरःप्रभृतीनां वचनम्। अन्यत्रापि-“आयातु मित्र ऋतुभिः कल्पमानः संवेशयन् पृथिवीमुस्रियाभिः” [अथ०३।८।१] सूर्यः, ऋतुभिरुस्रियाभिश्च सह आयातीति सिद्धान्तः। अत्र तु ते रश्मय ऋतुसहचरिता वर्णिताः सन्ति। एवंवच्च विज्ञानम्। “वीळु चिद् दृढा पितरो न उक्थैरद्रिं रुजन्नङ्गिरसो रवेण। चक्रुर्दिवो बृहती गातुमस्मे अहः स्वर्विविदुः केतुमुस्राः” [ऋ०१।१।२] अन्नापि दर्शितं यदङ्गिरसो ग्रीष्मर्तुसम्बन्धिनः सूर्यरश्मयोऽद्रिं मेघं चक्रुः कृतवन्तस्तमेवाद्रिं मेघं पितरो वर्षर्तुसम्बन्धिरविकिरणा रुजन् भङ्गयन्ति नीचैर्निपातयन्ति पुनश्चोस्रा विविधगुणवासयितारः शारदाः सूर्यकिरणा आदित्यं दिनं पृथिवीं प्राप्नुवन्ति, एवमृतुसाम्यं दर्शितम्। ऋतुत्रयत्वमपि भवति यथा चरके-“विकृतास्त्वेनं महता विपर्ययेणोपपादयन्ति, ऋतवस्त्रय इव” [चरके १२।१३] तथा कृत्वैवात्र पितर इति शब्दो न विशेषणरूपेणापित्वङ्गिरआदिवद्देवतारूपेण स्वतन्त्र एव। सायणेन ‘पितरो नवग्वाः सोम्यासः’ त्रयोऽप्यङ्गिरआदीनां विशेषणवाचकाः सन्तीति व्याख्यातं परन्तु सूक्तभाष्यावतरणे “अङ्गिरसो नः पितरो नवग्वा इति षष्ठ्या अङ्गिरःपित्रथर्वभृगुलक्षणा लिङ्गोक्ता देवताः” एवमत्र तु सायणेन ‘पितरः’ इति शब्दस्य देवतात्वं प्रतिपादितम्। अस्तु, निरुक्तेऽप्यस्मद्वत् पितर इत्यस्य स्वतन्त्रं देवतात्वमेव प्रतिपादितमङ्गिरआदीनामर्थाश्च यथा−“पिता पाता वा पालयिता वा……पिता दुहितुर्गर्भं दधाति पर्जन्यः पृथिव्याः” [निरु०४।२१] इति लक्ष्यीकृत्योक्तमत्र “पितरो व्याख्याताः। अङ्गारेष्वङ्गिराः अर्चिषि भृगुः संबभूव” इति कृत्वैवोक्तं यास्केन। “अङ्गिरसो व्याख्याताः, भृगवो व्याख्याताः, अथर्वाणोऽथर्वन्तः, थर्वतिश्चरतिकर्मा तत्प्रतिषेधः। तेषामेषा साधारणा भवति-‘अङ्गिरसो नः पितरो………।’ अङ्गिरसो नः पितरो नवगतयो नवनीतगतयो वाथर्वाणो भृगवः सोम्याः सोमसम्पादिनः” [निरु०११।१९] “रसः सोमः” [श०७।३।१।३] सोम्यासः सोमसम्पादिनो रससम्पादिनो वसन्तर्तुसम्बन्धिसूर्यरश्मय इत्यर्थः। एवं नात्राङ्गिरआदयो मृतपितरोऽपि तु सन्ति देवा ऋतुयुक्तसूर्यरश्मयः। उक्तं च निरुक्ते ‘पितर’ इत्याख्यानम्। “माध्यमिको देवगण इति नैरुक्ताः” [निरु०११।९९] रश्मयो देवाः-“उदिता देवाः सूर्यस्य” (तेषां यज्ञियानां सुमतौ भद्रे-अपि सौमनसे वयं स्याम ) “तेषां यज्ञियानां सुमतौ कल्याण्यां मतौ भद्रे भन्दनीये भाजनवति वा कल्याणे मनसि स्याम” [निरु०११।१९] तेषां पूर्वोक्तानां यज्ञार्हाणां सुमन्तव्ये व्यवहारे भाजनवति कल्याणे मनसि सुखयुक्ते प्रसन्नभावे वर्तेमहि ॥६॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    May the pranic energies radiated by the sun in the seasons of summer, rains, autumn, early winter, peak of winter and spring be good for us for body, mind and spirit. Lovable, companionable and promotive they are, worthy of reverence. May they be agreeable to us and give us a healthy environment, pleasant, benevolent and exhilarating.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    प्रत्येक ऋतूला स्वानुकूल व सुखमय बनविण्यासाठी पुष्कळ ऋतू याग केले पाहिजेत. ॥६॥

    इस भाष्य को एडिट करें
    Top