ऋग्वेद - मण्डल 10/ सूक्त 14/ मन्त्र 5
अङ्गि॑रोभि॒रा ग॑हि य॒ज्ञिये॑भि॒र्यम॑ वैरू॒पैरि॒ह मा॑दयस्व । विव॑स्वन्तं हुवे॒ यः पि॒ता ते॒ऽस्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्य॑ ॥
स्वर सहित पद पाठअङ्गि॑रःऽभिः । आ । ग॒हि॒ । य॒ज्ञिये॑भिः । यम॑ । वै॒रू॒पैः । इ॒ह । मा॒द॒य॒स्व॒ । विव॑स्वन्तम् । हु॒वे॒ । यः । पि॒ता । ते॒ । अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । आ । नि॒ऽसद्य॑ ॥
स्वर रहित मन्त्र
अङ्गिरोभिरा गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व । विवस्वन्तं हुवे यः पिता तेऽस्मिन्यज्ञे बर्हिष्या निषद्य ॥
स्वर रहित पद पाठअङ्गिरःऽभिः । आ । गहि । यज्ञियेभिः । यम । वैरूपैः । इह । मादयस्व । विवस्वन्तम् । हुवे । यः । पिता । ते । अस्मिन् । यज्ञे । बर्हिषि । आ । निऽसद्य ॥ १०.१४.५
ऋग्वेद - मण्डल » 10; सूक्त » 14; मन्त्र » 5
अष्टक » 7; अध्याय » 6; वर्ग » 14; मन्त्र » 5
अष्टक » 7; अध्याय » 6; वर्ग » 14; मन्त्र » 5
Meaning -
O Yama, life time of health and age, come with pranic energies of nature of various and versatile sort worthy of union and assimilation according to time and seasons, be happy and rejoice with me. I invoke the refulgent Sun also, your generative father, and pray come and be seated in the holy heart core of this life yajna of mine for a full age of good health and joy. (Reference may be made to Atharva Veda 3, 8, 1: May the sun come with its rays joining and entering the earth and energising it according to the seasons. Rgveda 1, 71, 2 throws further light on the science of health and solar rays in relation to the earth and global atmosphere.)