Loading...
ऋग्वेद मण्डल - 10 के सूक्त 14 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 14/ मन्त्र 4
    ऋषिः - यमः देवता - यमः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    इ॒मं य॑म प्रस्त॒रमा हि सीदाङ्गि॑रोभिः पि॒तृभि॑: संविदा॒नः । आ त्वा॒ मन्त्रा॑: कविश॒स्ता व॑हन्त्वे॒ना रा॑जन्ह॒विषा॑ मादयस्व ॥

    स्वर सहित पद पाठ

    इ॒मम् । य॒म॒ । प्र॒ऽस्त॒रम् । आ । हि । सीद॑ । अङ्गि॑रःऽभिः । पि॒तृऽभिः॑ । स॒म्ऽवि॒दा॒नः । आ । त्वा॒ । मन्त्राः॑ । क॒वि॒ऽश॒स्ताः । व॒ह॒न्तु॒ । ए॒ना । रा॒ज॒न् । ह॒विषा॑ । मा॒द॒य॒स्व॒ ॥


    स्वर रहित मन्त्र

    इमं यम प्रस्तरमा हि सीदाङ्गिरोभिः पितृभि: संविदानः । आ त्वा मन्त्रा: कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व ॥

    स्वर रहित पद पाठ

    इमम् । यम । प्रऽस्तरम् । आ । हि । सीद । अङ्गिरःऽभिः । पितृऽभिः । सम्ऽविदानः । आ । त्वा । मन्त्राः । कविऽशस्ताः । वहन्तु । एना । राजन् । हविषा । मादयस्व ॥ १०.१४.४

    ऋग्वेद - मण्डल » 10; सूक्त » 14; मन्त्र » 4
    अष्टक » 7; अध्याय » 6; वर्ग » 14; मन्त्र » 4

    Meaning -
    O Yama, happy life time of health and joy, come in union with nourishing and protective energies of nature and vest those energies in my yajnic body system. Let the thoughts and health mantras of the sages come with you here with exhilarating and inspiring poetic voices, and then, shining and ruling in the system within with all these gifts, rejoice and make me happy too.

    इस भाष्य को एडिट करें
    Top