Loading...
ऋग्वेद मण्डल - 10 के सूक्त 147 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 147/ मन्त्र 4
    ऋषिः - सुवेदाः शैरीषिः देवता - इन्द्र: छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    स इन्नु रा॒यः सुभृ॑तस्य चाकन॒न्मदं॒ यो अ॑स्य॒ रंह्यं॒ चिके॑तति । त्वावृ॑धो मघवन्दा॒श्व॑ध्वरो म॒क्षू स वाजं॑ भरते॒ धना॒ नृभि॑: ॥

    स्वर सहित पद पाठ

    सः । इत् । नु । रा॒यः । सुऽभृ॑तस्य । चा॒क॒न॒त् । मद॑म् । यः । अ॒स्य॒ । रंह्य॑म् । चिके॑तति । त्वाऽवृ॑धः । म॒घ॒ऽव॒न् । दा॒शुऽअ॑ध्वरः । म॒क्षु । सः । वाज॑म् । भ॒र॒ते॒ । धना॑ । नृऽभिः॑ ॥


    स्वर रहित मन्त्र

    स इन्नु रायः सुभृतस्य चाकनन्मदं यो अस्य रंह्यं चिकेतति । त्वावृधो मघवन्दाश्वध्वरो मक्षू स वाजं भरते धना नृभि: ॥

    स्वर रहित पद पाठ

    सः । इत् । नु । रायः । सुऽभृतस्य । चाकनत् । मदम् । यः । अस्य । रंह्यम् । चिकेतति । त्वाऽवृधः । मघऽवन् । दाशुऽअध्वरः । मक्षु । सः । वाजम् । भरते । धना । नृऽभिः ॥ १०.१४७.४

    ऋग्वेद - मण्डल » 10; सूक्त » 147; मन्त्र » 4
    अष्टक » 8; अध्याय » 8; वर्ग » 5; मन्त्र » 4

    Meaning -
    He alone values and obtains wealth worthy of achievement who knows and realises in life the inspiring power and ecstasy of Indra. O lord of power and prosperity, the man inspired and empowered by you, who is dedicated to positive giving and yajnic programmes with leading lights of scientific yajna, achieves wealth and victory at the earliest because he knows the secret of success.

    इस भाष्य को एडिट करें
    Top