Loading...
ऋग्वेद मण्डल - 10 के सूक्त 147 के मन्त्र
1 2 3 4 5
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 147/ मन्त्र 4
    ऋषिः - सुवेदाः शैरीषिः देवता - इन्द्र: छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    स इन्नु रा॒यः सुभृ॑तस्य चाकन॒न्मदं॒ यो अ॑स्य॒ रंह्यं॒ चिके॑तति । त्वावृ॑धो मघवन्दा॒श्व॑ध्वरो म॒क्षू स वाजं॑ भरते॒ धना॒ नृभि॑: ॥

    स्वर सहित पद पाठ

    सः । इत् । नु । रा॒यः । सुऽभृ॑तस्य । चा॒क॒न॒त् । मद॑म् । यः । अ॒स्य॒ । रंह्य॑म् । चिके॑तति । त्वाऽवृ॑धः । म॒घ॒ऽव॒न् । दा॒शुऽअ॑ध्वरः । म॒क्षु । सः । वाज॑म् । भ॒र॒ते॒ । धना॑ । नृऽभिः॑ ॥


    स्वर रहित मन्त्र

    स इन्नु रायः सुभृतस्य चाकनन्मदं यो अस्य रंह्यं चिकेतति । त्वावृधो मघवन्दाश्वध्वरो मक्षू स वाजं भरते धना नृभि: ॥

    स्वर रहित पद पाठ

    सः । इत् । नु । रायः । सुऽभृतस्य । चाकनत् । मदम् । यः । अस्य । रंह्यम् । चिकेतति । त्वाऽवृधः । मघऽवन् । दाशुऽअध्वरः । मक्षु । सः । वाजम् । भरते । धना । नृऽभिः ॥ १०.१४७.४

    ऋग्वेद - मण्डल » 10; सूक्त » 147; मन्त्र » 4
    अष्टक » 8; अध्याय » 8; वर्ग » 5; मन्त्र » 4
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (सः-इत्-नु) वह ही शीघ्र (सुभृतस्य रायः) उत्तम धारण किये हुए पुष्ट आनन्द धन को (चाकनत्) चाहता है-प्राप्त करता है (यः) जो (अस्य) इस परमात्मा के (रह्यं चिकेतति) प्राप्त करने योग्य स्वरूप को जानता है (मघवन्) हे ऐश्वर्यवन् परमात्मन् ! (त्वावृधः) तुझसे जो वृद्धि को प्राप्त हुआ (दाश्वध्वरः) दातव्य देने योग्य अहिंसनीय यज्ञ जिसका है, (सः) वह (नृभिः) अपने लेजानेवाले कर्मरूप साधनों से (मक्षु) शीघ्र (वाजं धना भरते) अमृतान्नभोगधनों को तथा लौकिक धनों को धारण करता है, प्राप्त करता है ॥४॥

    भावार्थ

    जो परमात्मा के स्वरूप को जानता है, वह सुपुष्ट अन्न को प्राप्त करता है और जो दूसरों के लिए अभयदान देता है, वह अपने कर्मों द्वारा अमृतान्नभोग और लौकिक धन को प्राप्त करता है ॥४॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    पदार्थः

    (सः-इत्-नु) स एव खलु शीघ्रं (सुभृतस्य रायः-मदम्) सुष्ठभृतं पुष्टं रायं हर्षमानन्दधनम् “द्वितीयार्थे षष्ठी व्यत्ययेन छान्दसी” (चाकनत्) कामयते-लभते (यः-अस्य रंह्यं चिकेतति) यः खलु ह्यस्य तव परमात्मनो रंह्यं गमयितुं प्रापयितुं योग्यं स्वरूपं जानाति “रंह्यः-गमयितुं योग्यः” [ऋ० २।१८।१ दयानन्दः] (मघवन्) हे ऐश्वर्यवन् परमात्मन् ! (त्वावृधः) त्वया यो वर्धितः-‘त्वया-उपपदात्-वृधुधातोरौणादिकः कः प्रत्ययो बाहुलकात्’ (दाश्वध्वरः) दातव्योऽहिंसायज्ञो यस्य सः “दाश्वध्वराय दाशुर्देयोऽध्वरोऽहिंसामयो यज्ञो येन तस्मै” [ऋ० ६।६८।३ दयानन्दः] दत्ताहिंसायज्ञो दयावान् जनो भवति (सः-नृभिः-मक्षु वाजं धना भरते) स्वकर्मनेतृभिः साधनैः शीघ्रममृतान्नभोगम् “अमृतोऽन्नं वै वाजः” [जै० २।१९३] धनानि लौकिकानि च धारयति प्राप्नोति ॥४॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    He alone values and obtains wealth worthy of achievement who knows and realises in life the inspiring power and ecstasy of Indra. O lord of power and prosperity, the man inspired and empowered by you, who is dedicated to positive giving and yajnic programmes with leading lights of scientific yajna, achieves wealth and victory at the earliest because he knows the secret of success.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    जो परमात्म्याच्या स्वरूपाला जाणतो तो पुष्ट अन्न प्राप्त करतो व जो दुसऱ्याला अभयदान देतो तो आपल्या कर्माद्वारे अमृतान्नभोग व लौकिक धन प्राप्त करतो. ॥४॥

    इस भाष्य को एडिट करें
    Top