ऋग्वेद - मण्डल 10/ सूक्त 147/ मन्त्र 5
ऋषिः - सुवेदाः शैरीषिः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
त्वं शर्धा॑य महि॒ना गृ॑णा॒न उ॒रु कृ॑धि मघवञ्छ॒ग्धि रा॒यः । त्वं नो॑ मि॒त्रो वरु॑णो॒ न मा॒यी पि॒त्वो न द॑स्म दयसे विभ॒क्ता ॥
स्वर सहित पद पाठत्वम् । शर्धा॑य । म॒हि॒ना । गृ॒णा॒नः । उ॒रु । कृ॒धि॒ । म॒घ॒ऽव॒न् । श॒ग्धि । रा॒यः । त्वम् । नः॒ । मि॒त्रः । वरु॑णः । न । मा॒यी । पि॒त्वः । न । द॒स्म॒ । द॒य॒से॒ । वि॒ऽभ॒क्ता ॥
स्वर रहित मन्त्र
त्वं शर्धाय महिना गृणान उरु कृधि मघवञ्छग्धि रायः । त्वं नो मित्रो वरुणो न मायी पित्वो न दस्म दयसे विभक्ता ॥
स्वर रहित पद पाठत्वम् । शर्धाय । महिना । गृणानः । उरु । कृधि । मघऽवन् । शग्धि । रायः । त्वम् । नः । मित्रः । वरुणः । न । मायी । पित्वः । न । दस्म । दयसे । विऽभक्ता ॥ १०.१४७.५
ऋग्वेद - मण्डल » 10; सूक्त » 147; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 5; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 5; मन्त्र » 5
Meaning -
Indra, lord giver and creator of glory, pray let us rise and expand in the field of knowledge and action. Give us wealth and power of a high order of nobility. You are Mitra and Varuna for us, friend and just guide, giver and commander of wondrous capability, noble and blissful, and one with us, you give us food for body, mind and soul for the individual and the human community.