ऋग्वेद - मण्डल 10/ सूक्त 157/ मन्त्र 5
ऋषिः - भुवन आप्त्यः साधनो वा भौवनः
देवता - विश्वेदेवा:
छन्दः - द्विपदात्रिष्टुप्
स्वरः - धैवतः
प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची॑भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥
स्वर सहित पद पाठप्र॒त्यञ्च॑म् । अ॒र्कम् । अ॒न॒य॒न् । शची॑भिः । आत् । इत् । स्व॒धाम् । इ॒षि॒राम् । परि॑ । अ॒प॒श्य॒न् ॥
स्वर रहित मन्त्र
प्रत्यञ्चमर्कमनयञ्छचीभिरादित्स्वधामिषिरां पर्यपश्यन् ॥
स्वर रहित पद पाठप्रत्यञ्चम् । अर्कम् । अनयन् । शचीभिः । आत् । इत् । स्वधाम् । इषिराम् । परि । अपश्यन् ॥ १०.१५७.५
ऋग्वेद - मण्डल » 10; सूक्त » 157; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 15; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 15; मन्त्र » 5
Meaning -
When the Vishvedevas, divinities of nature and human nobilities, offer their songs of adoration in their best of yajnic homage higher and higher forward, then only they see and experience divine inspiration and invigoration descending to them step by step from divinity through nature to humanity.