ऋग्वेद - मण्डल 10/ सूक्त 158/ मन्त्र 1
ऋषिः - चक्षुः सौर्यः
देवता - सूर्यः
छन्दः - स्वराडार्चीगायत्री
स्वरः - षड्जः
सूर्यो॑ नो दि॒वस्पा॑तु॒ वातो॑ अ॒न्तरि॑क्षात् । अ॒ग्निर्न॒: पार्थि॑वेभ्यः ॥
स्वर सहित पद पाठसूर्यः॑ । नः॒ । दि॒वः । पा॒तु॒ । वातः॑ । अ॒न्तरि॑क्षात् । अ॒ग्निः । नः॒ । पार्थि॑वेभ्यः ॥
स्वर रहित मन्त्र
सूर्यो नो दिवस्पातु वातो अन्तरिक्षात् । अग्निर्न: पार्थिवेभ्यः ॥
स्वर रहित पद पाठसूर्यः । नः । दिवः । पातु । वातः । अन्तरिक्षात् । अग्निः । नः । पार्थिवेभ्यः ॥ १०.१५८.१
ऋग्वेद - मण्डल » 10; सूक्त » 158; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 16; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 16; मन्त्र » 1
Meaning -
May Surya, the sun, protect and promote us from the regions of light, may Vayu, the winds, protect and promote us from the middle regions of the sky, and may Agni, fire and vital heat, protect and promote us from the earthly regions.