ऋग्वेद - मण्डल 10/ सूक्त 158/ मन्त्र 2
जोषा॑ सवित॒र्यस्य॑ ते॒ हर॑: श॒तं स॒वाँ अर्ह॑ति । पा॒हि नो॑ दि॒द्युत॒: पत॑न्त्याः ॥
स्वर सहित पद पाठजोष॑ । स॒वि॒तः॒ । यस्य॑ । ते॒ । हरः॑ । श॒तम् । स॒वान् । अर्ह॑ति । पा॒हि । नः॒ । दि॒द्युतः॑ । पत॑न्त्याः ॥
स्वर रहित मन्त्र
जोषा सवितर्यस्य ते हर: शतं सवाँ अर्हति । पाहि नो दिद्युत: पतन्त्याः ॥
स्वर रहित पद पाठजोष । सवितः । यस्य । ते । हरः । शतम् । सवान् । अर्हति । पाहि । नः । दिद्युतः । पतन्त्याः ॥ १०.१५८.२
ऋग्वेद - मण्डल » 10; सूक्त » 158; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 16; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 16; मन्त्र » 2
Meaning -
O Savita, lord creator and giver of light and life, O sun, whose receptive and radiative refulgence is worthy of a hundred yajnic activities on earth and other planets by human and natural forces, pray accept our homage and prayer and protect and save us from the flying and falling strikes of light and lightning.