ऋग्वेद - मण्डल 10/ सूक्त 158/ मन्त्र 3
चक्षु॑र्नो दे॒वः स॑वि॒ता चक्षु॑र्न उ॒त पर्व॑तः । चक्षु॑र्धा॒ता द॑धातु नः ॥
स्वर सहित पद पाठचक्षुः॑ । नः॒ । दे॒वः । स॒वि॒ता । चक्षुः॑ । नः॒ । उ॒त । पर्व॑तः । चक्षुः॑ । धा॒ता । द॒धा॒तु॒ । नः॒ ॥
स्वर रहित मन्त्र
चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः । चक्षुर्धाता दधातु नः ॥
स्वर रहित पद पाठचक्षुः । नः । देवः । सविता । चक्षुः । नः । उत । पर्वतः । चक्षुः । धाता । दधातु । नः ॥ १०.१५८.३
ऋग्वेद - मण्डल » 10; सूक्त » 158; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 16; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 16; मन्त्र » 3
Meaning -
May Savita, generous refulgent sun, give us light of the eye, may the cloud and mountain give us light of the eye, and may Dhata, lord controller and sustainer of life on earth, bless us with light of the eye.