Loading...
ऋग्वेद मण्डल - 10 के सूक्त 157 के मन्त्र
1 2 3 4 5
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 157/ मन्त्र 5
    ऋषि: - भुवन आप्त्यः साधनो वा भौवनः देवता - विश्वेदेवा: छन्दः - द्विपदात्रिष्टुप् स्वरः - धैवतः

    प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची॑भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥

    स्वर सहित पद पाठ

    प्र॒त्यञ्च॑म् । अ॒र्कम् । अ॒न॒य॒न् । शची॑भिः । आत् । इत् । स्व॒धाम् । इ॒षि॒राम् । परि॑ । अ॒प॒श्य॒न् ॥


    स्वर रहित मन्त्र

    प्रत्यञ्चमर्कमनयञ्छचीभिरादित्स्वधामिषिरां पर्यपश्यन् ॥

    स्वर रहित पद पाठ

    प्रत्यञ्चम् । अर्कम् । अनयन् । शचीभिः । आत् । इत् । स्वधाम् । इषिराम् । परि । अपश्यन् ॥ १०.१५७.५

    ऋग्वेद - मण्डल » 10; सूक्त » 157; मन्त्र » 5
    अष्टक » 8; अध्याय » 8; वर्ग » 15; मन्त्र » 5
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (शचीभिः) विद्वान् कर्मों से (अर्कम्) अर्चनीय राजा को (प्रत्यञ्चम्) प्रतिपूजा स्थान को (अनयन्) पहुँचाते हैं, तब (इषिराम्) इष्ट (स्वधाम्) स्वकीय धारण योग्य वृत्ति-भारी दक्षिणा (परि-अपश्यन्) परिप्राप्त करते हैं ॥५॥

    भावार्थ

    विद्वान् जन राजा को राजसूययज्ञ द्वारा राजपद पर प्रतिष्ठित कर देते हैं, तो उन्हें अभीष्ट पुष्कल स्थिर जीविका मिलनी चाहिए ॥५॥

    संस्कृत (1)

    पदार्थः

    (शचीभिः) विद्वांसः कर्मभिः (अर्कम्) अर्चनीयं राजानम् (प्रत्यञ्चम्-अनयन्) प्रतिपूजास्थानं नयन्ति, तदा (इषिरां स्वधाम्) इष्टां स्वकीयधारणयोग्यवृत्तिम् (परि-अपश्यन्) परि प्राप्नुवन्ति ॥५॥

    English (1)

    Meaning

    When the Vishvedevas, divinities of nature and human nobilities, offer their songs of adoration in their best of yajnic homage higher and higher forward, then only they see and experience divine inspiration and invigoration descending to them step by step from divinity through nature to humanity.

    मराठी (1)

    भावार्थ

    विद्वान लोक राजाला राजसूय यज्ञाद्वारे राजपदावर प्रतिष्ठित करतात. तेव्हा त्यांना अभीष्ट अत्यंत स्थिर जीविका मिळाली पाहिजे. ॥५॥

    Top