Loading...
ऋग्वेद मण्डल - 10 के सूक्त 172 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 172/ मन्त्र 4
    ऋषिः - संवर्तः देवता - उषाः छन्दः - पिपीलिकामध्यागायत्री स्वरः - षड्जः

    उ॒षा अप॒ स्वसु॒स्तम॒: सं व॑र्तयति वर्त॒निं सु॑जा॒तता॑ ॥

    स्वर सहित पद पाठ

    उ॒षाः । अप॑ । स्वसुः॑ । तमः॑ । सम् । व॒र्त॒य॒ति॒ । व॒र्त॒निम् । सु॒ऽजा॒तता॑ ॥


    स्वर रहित मन्त्र

    उषा अप स्वसुस्तम: सं वर्तयति वर्तनिं सुजातता ॥

    स्वर रहित पद पाठ

    उषाः । अप । स्वसुः । तमः । सम् । वर्तयति । वर्तनिम् । सुऽजातता ॥ १०.१७२.४

    ऋग्वेद - मण्डल » 10; सूक्त » 172; मन्त्र » 4
    अष्टक » 8; अध्याय » 8; वर्ग » 30; मन्त्र » 4
    Top