Loading...
ऋग्वेद मण्डल - 10 के सूक्त 172 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 172/ मन्त्र 3
    ऋषिः - संवर्तः देवता - उषाः छन्दः - पिपीलिकामध्यागायत्री स्वरः - षड्जः

    पि॒तु॒भृतो॒ न तन्तु॒मित्सु॒दान॑व॒: प्रति॑ दध्मो॒ यजा॑मसि ॥

    स्वर सहित पद पाठ

    पि॒तु॒ऽभृतः॑ । न । तन्तु॑म् । इत् । सु॒ऽदान॑वः । प्रति॑ । द॒ध्मः॒ । यजा॑मसि ॥


    स्वर रहित मन्त्र

    पितुभृतो न तन्तुमित्सुदानव: प्रति दध्मो यजामसि ॥

    स्वर रहित पद पाठ

    पितुऽभृतः । न । तन्तुम् । इत् । सुऽदानवः । प्रति । दध्मः । यजामसि ॥ १०.१७२.३

    ऋग्वेद - मण्डल » 10; सूक्त » 172; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 30; मन्त्र » 3
    Top