साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 172/ मन्त्र 3
पि॒तु॒भृतो॒ न तन्तु॒मित्सु॒दान॑व॒: प्रति॑ दध्मो॒ यजा॑मसि ॥
स्वर सहित पद पाठपि॒तु॒ऽभृतः॑ । न । तन्तु॑म् । इत् । सु॒ऽदान॑वः । प्रति॑ । द॒ध्मः॒ । यजा॑मसि ॥
स्वर रहित मन्त्र
पितुभृतो न तन्तुमित्सुदानव: प्रति दध्मो यजामसि ॥
स्वर रहित पद पाठपितुऽभृतः । न । तन्तुम् । इत् । सुऽदानवः । प्रति । दध्मः । यजामसि ॥ १०.१७२.३
ऋग्वेद - मण्डल » 10; सूक्त » 172; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 30; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 30; मन्त्र » 3
Meaning -
Like generous performers of yajna bearing homage of havi and food, we carry on the thread of life and yajna from dawn to dawn.