साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 176/ मन्त्र 1
प्र सू॒नव॑ ऋभू॒णां बृ॒हन्न॑वन्त वृ॒जना॑ । क्षामा॒ ये वि॒श्वधा॑य॒सोऽश्न॑न्धे॒नुं न मा॒तर॑म् ॥
स्वर सहित पद पाठप्र । सू॒नवः॑ । ऋ॒भू॒णाम् । बृ॒हत् । न॒व॒न्त॒ । वृ॒जना॑ । क्षाम॑ । ये । वि॒श्वऽधा॑यसः । अश्न॑न् । धे॒नुम् । न । मा॒तर॑म् ॥
स्वर रहित मन्त्र
प्र सूनव ऋभूणां बृहन्नवन्त वृजना । क्षामा ये विश्वधायसोऽश्नन्धेनुं न मातरम् ॥
स्वर रहित पद पाठप्र । सूनवः । ऋभूणाम् । बृहत् । नवन्त । वृजना । क्षाम । ये । विश्वऽधायसः । अश्नन् । धेनुम् । न । मातरम् ॥ १०.१७६.१
ऋग्वेद - मण्डल » 10; सूक्त » 176; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 34; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 34; मन्त्र » 1
Meaning -
The children and disciples of Rbhus, expert makers, celebrate their mighty achievements of science and technology and, sustainers of world community, children of mother earth, they reach and explore the earth for service and resources like calves rushing to mother cows.