Loading...
ऋग्वेद मण्डल - 10 के सूक्त 180 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 180/ मन्त्र 2
    ऋषिः - जयः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गन्था॒ पर॑स्याः । सृ॒कं सं॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न्ताळ्हि॒ वि मृधो॑ नुदस्व ॥

    स्वर सहित पद पाठ

    मृ॒गः । न । भी॒मः । कु॒च॒रः । गि॒रि॒ऽस्थाः । प॒रा॒ऽवतः॑ । आ । ज॒ग॒न्थ॒ । पर॑स्याः । सृ॒कम् । स॒म्ऽशाय॑ । प॒विम् । इ॒न्द्र॒ । ति॒ग्मम् । वि । शत्रू॑न् । ता॒ळ्हि॒ । वि । मृधः॑ । नु॒द॒स्व॒ ॥


    स्वर रहित मन्त्र

    मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः । सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताळ्हि वि मृधो नुदस्व ॥

    स्वर रहित पद पाठ

    मृगः । न । भीमः । कुचरः । गिरिऽस्थाः । पराऽवतः । आ । जगन्थ । परस्याः । सृकम् । सम्ऽशाय । पविम् । इन्द्र । तिग्मम् । वि । शत्रून् । ताळ्हि । वि । मृधः । नुदस्व ॥ १०.१८०.२

    ऋग्वेद - मण्डल » 10; सूक्त » 180; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 38; मन्त्र » 2

    Meaning -
    Terrible like a mountain lion roaming around, pray come from the farthest of far off places and, having sharpened the lazer fiery thunderbolt, destroy the enemies and throw out the violent adversaries.

    इस भाष्य को एडिट करें
    Top