साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 180/ मन्त्र 3
इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नाम् । अपा॑नुदो॒ जन॑ममित्र॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ॥
स्वर सहित पद पाठइन्द्र॑ । क्ष॒त्रम् । अ॒भि । वा॒मम् । ओजः॑ । अजा॑यथाः । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् । अप॑ । अ॒नु॒दः॒ । जन॑म् । अ॒मि॒त्र॒ऽयन्त॑म् । उ॒रुम् । दे॒वेभ्यः॑ । अ॒कृ॒णोः॒ । ऊँ॒ इति॑ । लो॒कम् ॥
स्वर रहित मन्त्र
इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् । अपानुदो जनममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम् ॥
स्वर रहित पद पाठइन्द्र । क्षत्रम् । अभि । वामम् । ओजः । अजायथाः । वृषभ । चर्षणीनाम् । अप । अनुदः । जनम् । अमित्रऽयन्तम् । उरुम् । देवेभ्यः । अकृणोः । ऊँ इति । लोकम् ॥ १०.१८०.३
ऋग्वेद - मण्डल » 10; सूक्त » 180; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 38; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 38; मन्त्र » 3
Meaning -
Indra, glorious ruler, virile and generous leader of the people, arise and create a beautiful, grand and powerful social order. Throw out the people who are unfriendly to the nation and create a vast, beautiful mighty world of peace and progress for the noble, brilliant and generous people dedicated to divine values.