Loading...
ऋग्वेद मण्डल - 10 के सूक्त 28 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 28/ मन्त्र 1
    ऋषिः - इन्द्रवसुक्रयोः संवाद ऐन्द्रः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    विश्वो॒ ह्य१॒॑न्यो अ॒रिरा॑ज॒गाम॒ ममेदह॒ श्वशु॑रो॒ ना ज॑गाम । ज॒क्षी॒याद्धा॒ना उ॒त सोमं॑ पपीया॒त्स्वा॑शित॒: पुन॒रस्तं॑ जगायात् ॥

    स्वर सहित पद पाठ

    विश्वः॑ । हि । अ॒न्यः । अ॒रिः । आ॒ज॒गाम॑ । मम॑ । इत् । अह॑ । श्वशु॑रः । न । आ । ज॒गा॒म॒ । ज॒क्षी॒यात् । धा॒नाः । उ॒त । सोम॑म् । प॒पी॒या॒त् । सुऽआ॑शितः । पुनः॑ । अस्त॑म् । ज॒गा॒या॒त् ॥


    स्वर रहित मन्त्र

    विश्वो ह्य१न्यो अरिराजगाम ममेदह श्वशुरो ना जगाम । जक्षीयाद्धाना उत सोमं पपीयात्स्वाशित: पुनरस्तं जगायात् ॥

    स्वर रहित पद पाठ

    विश्वः । हि । अन्यः । अरिः । आजगाम । मम । इत् । अह । श्वशुरः । न । आ । जगाम । जक्षीयात् । धानाः । उत । सोमम् । पपीयात् । सुऽआशितः । पुनः । अस्तम् । जगायात् ॥ १०.२८.१

    ऋग्वेद - मण्डल » 10; सूक्त » 28; मन्त्र » 1
    अष्टक » 7; अध्याय » 7; वर्ग » 20; मन्त्र » 1

    Meaning -
    This hymn is a dialogue between Indra and Vasukra. It is an allegory on the organismic, integrated, organised system of life from the individual to the social and the cosmic order. The chief and supreme master is the soul, the ruler, Indra. Others too are powers, but subordinate to the chief.$Vasukra’s wife says: All other masterly powers are arrived here. Only the chief is not come. I wish he were here, accept our hospitality of food and drink and, satisfied and fulfilled, go back to his seat.$(The soul emerges in the body, takes over and rules over the body system after all other powers have developed and the body is mature for emergence of the soul. So is the social system the soul of which is the sovereign ruling power. So is the cosmos, the ruling soul of the system is Indra.)

    इस भाष्य को एडिट करें
    Top