ऋग्वेद - मण्डल 10/ सूक्त 28/ मन्त्र 2
ऋषिः - इन्द्रवसुक्रयोः संवाद ऐन्द्रः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
स रोरु॑वद्वृष॒भस्ति॒ग्मशृ॑ङ्गो॒ वर्ष्म॑न्तस्थौ॒ वरि॑म॒न्ना पृ॑थि॒व्याः । विश्वे॑ष्वेनं वृ॒जने॑षु पामि॒ यो मे॑ कु॒क्षी सु॒तसो॑मः पृ॒णाति॑ ॥
स्वर सहित पद पाठसः । रोरु॑वत् । वृ॒ष॒भः । ति॒ग्मऽशृ॑ङ्गः । वर्ष्म॑न् । त॒स्थौ॒ । वरि॑मन् । आ । पृ॒थि॒व्याः । विश्वे॑षु । ए॒न॒म् । वृ॒जने॑षु । पा॒मि॒ । यः । मे॒ । कु॒क्षी इति॑ । सु॒तऽसो॑मः । पृ॒णाति॑ ॥
स्वर रहित मन्त्र
स रोरुवद्वृषभस्तिग्मशृङ्गो वर्ष्मन्तस्थौ वरिमन्ना पृथिव्याः । विश्वेष्वेनं वृजनेषु पामि यो मे कुक्षी सुतसोमः पृणाति ॥
स्वर रहित पद पाठसः । रोरुवत् । वृषभः । तिग्मऽशृङ्गः । वर्ष्मन् । तस्थौ । वरिमन् । आ । पृथिव्याः । विश्वेषु । एनम् । वृजनेषु । पामि । यः । मे । कुक्षी इति । सुतऽसोमः । पृणाति ॥ १०.२८.२
ऋग्वेद - मण्डल » 10; सूक्त » 28; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 20; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 20; मन्त्र » 2
Meaning -
Indra: I, mighty ruling power, harbinger of showers of plenty and prosperity, commanding sharpest forces of defence and offence, abide on top of the mighty expanse of the earth. Whoever the maker of soma that offers me homage and hospitality to my pleasure and satisfaction, I defend, protect and promote in all battles of life.