Loading...
ऋग्वेद मण्डल - 10 के सूक्त 5 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 5/ मन्त्र 2
    ऋषिः - त्रितः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    स॒मा॒नं नी॒ळं वृष॑णो॒ वसा॑ना॒: सं ज॑ग्मिरे महि॒षा अर्व॑तीभिः । ऋ॒तस्य॑ प॒दं क॒वयो॒ नि पा॑न्ति॒ गुहा॒ नामा॑नि दधिरे॒ परा॑णि ॥

    स्वर सहित पद पाठ

    स॒मा॒नम् । नी॒ळम् । वृष॑णः । वसा॑नाः । सम् । ज॒ग्मि॒रे॒ । म॒हि॒षाः । अर्व॑तीभिः । ऋ॒तस्य॑ । प॒दम् । क॒वयः॑ । नि । पा॒न्ति॒ । गुहा॑ । नामा॑नि । द॒धि॒रे॒ । परा॑णि ॥


    स्वर रहित मन्त्र

    समानं नीळं वृषणो वसाना: सं जग्मिरे महिषा अर्वतीभिः । ऋतस्य पदं कवयो नि पान्ति गुहा नामानि दधिरे पराणि ॥

    स्वर रहित पद पाठ

    समानम् । नीळम् । वृषणः । वसानाः । सम् । जग्मिरे । महिषाः । अर्वतीभिः । ऋतस्य । पदम् । कवयः । नि । पान्ति । गुहा । नामानि । दधिरे । पराणि ॥ १०.५.२

    ऋग्वेद - मण्डल » 10; सूक्त » 5; मन्त्र » 2
    अष्टक » 7; अध्याय » 5; वर्ग » 33; मन्त्र » 2

    Meaning -
    Great, generous, animated and impregnated forces such as clouds, bearing the same one inner law and spirit of Agni, join with impetuously fast moving forces and, open ended, vibrant, expressive and expansive, observe the universal dynamics of the law, and at their centre continue to bear many other forms and forces of water and energy yet to develop and act further in evolution.

    इस भाष्य को एडिट करें
    Top