ऋग्वेद - मण्डल 10/ सूक्त 6/ मन्त्र 2
यो भा॒नुभि॑र्वि॒भावा॑ वि॒भात्य॒ग्निर्दे॒वेभि॑ॠ॒तावाज॑स्रः । आ यो वि॒वाय॑ स॒ख्या सखि॒भ्योऽप॑रिह्वृतो॒ अत्यो॒ न सप्ति॑: ॥
स्वर सहित पद पाठयः । भा॒नुऽभिः॑ । वि॒भाऽवा॑ । वि॒ऽभाति॑ । अ॒ग्निः । दे॒वेभिः॑ । ऋ॒तऽवा॑ । अज॑स्रः । आ । यः । वि॒वाय॑ । स॒ख्या । सखि॑ऽभ्यः । प॒रि॒ऽह्वृतः॑ । अत्यः॑ । न । सप्तिः॑ ॥
स्वर रहित मन्त्र
यो भानुभिर्विभावा विभात्यग्निर्देवेभिॠतावाजस्रः । आ यो विवाय सख्या सखिभ्योऽपरिह्वृतो अत्यो न सप्ति: ॥
स्वर रहित पद पाठयः । भानुऽभिः । विभाऽवा । विऽभाति । अग्निः । देवेभिः । ऋतऽवा । अजस्रः । आ । यः । विवाय । सख्या । सखिऽभ्यः । परिऽह्वृतः । अत्यः । न । सप्तिः ॥ १०.६.२
ऋग्वेद - मण्डल » 10; सूक्त » 6; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 1; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 1; मन्त्र » 2
Meaning -
Agni who, self-refulgent and gracious, shines along with the light of divinities and light of cosmic stars, keeps the eternal laws and values of life and nature, and who, ever true, inviolable and unviolated, goes on with love and friendship with the friends and celebrants of divinity like energy itself, constantly.