Loading...
ऋग्वेद मण्डल - 10 के सूक्त 72 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 72/ मन्त्र 8
    ऋषिः - बृहस्पतिर्बृहस्पतिर्वा लौक्य अदितिर्वा दाक्षायणी देवता - देवाः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    अ॒ष्टौ पु॒त्रासो॒ अदि॑ते॒र्ये जा॒तास्त॒न्व१॒॑स्परि॑ । दे॒वाँ उप॒ प्रैत्स॒प्तभि॒: परा॑ मार्ता॒ण्डमा॑स्यत् ॥

    स्वर सहित पद पाठ

    अ॒ष्टौ । पु॒त्रासः॑ । अदि॑तेः । ये । जा॒ताः । त॒न्वः॑ । परि॑ । दे॒वान् । उप॑ । प्र । ऐ॒त् । स॒प्तऽभिः॑ । परा॑ । मा॒र्ता॒ण्डम् । आ॒स्य॒त् ॥


    स्वर रहित मन्त्र

    अष्टौ पुत्रासो अदितेर्ये जातास्तन्व१स्परि । देवाँ उप प्रैत्सप्तभि: परा मार्ताण्डमास्यत् ॥

    स्वर रहित पद पाठ

    अष्टौ । पुत्रासः । अदितेः । ये । जाताः । तन्वः । परि । देवान् । उप । प्र । ऐत् । सप्तऽभिः । परा । मार्ताण्डम् । आस्यत् ॥ १०.७२.८

    ऋग्वेद - मण्डल » 10; सूक्त » 72; मन्त्र » 8
    अष्टक » 8; अध्याय » 3; वर्ग » 2; मन्त्र » 3

    Meaning -
    Eight are the divine modes of Aditi, eternal inviolable Prakrti, which are evolved from her personality like children bom of the mother (these being Mahan, Ahankara, five material forms and the sense- mind complex which is called Martanda because it bears the soul which passes through the birth and death stages). With seven of these it goes on evolving and the eighth, Martanda, it leaves aside free (to grow by itself with the soul in the human form).

    इस भाष्य को एडिट करें
    Top