Loading...
ऋग्वेद मण्डल - 10 के सूक्त 8 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 8/ मन्त्र 5
    ऋषिः - त्रिशिरास्त्वाष्ट्रः देवता - अग्निः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    भुव॒श्चक्षु॑र्म॒ह ऋ॒तस्य॑ गो॒पा भुवो॒ वरु॑णो॒ यदृ॒ताय॒ वेषि॑ । भुवो॑ अ॒पां नपा॑ज्जातवेदो॒ भुवो॑ दू॒तो यस्य॑ ह॒व्यं जुजो॑षः ॥

    स्वर सहित पद पाठ

    भुवः॑ । चक्षुः॑ । म॒हः । ऋ॒तस्य॑ । गो॒पाः । भुवः॑ । वरु॑णः । यत् । ऋ॒ताय॑ । वेषि॑ । भुवः॑ । अ॒पाम् । नपा॑त् । जा॒त॒ऽवे॒दः॒ । भुवः॑ । दू॒तः । यस्य॑ । ह॒व्यम् । जुजो॑षः ॥


    स्वर रहित मन्त्र

    भुवश्चक्षुर्मह ऋतस्य गोपा भुवो वरुणो यदृताय वेषि । भुवो अपां नपाज्जातवेदो भुवो दूतो यस्य हव्यं जुजोषः ॥

    स्वर रहित पद पाठ

    भुवः । चक्षुः । महः । ऋतस्य । गोपाः । भुवः । वरुणः । यत् । ऋताय । वेषि । भुवः । अपाम् । नपात् । जातऽवेदः । भुवः । दूतः । यस्य । हव्यम् । जुजोषः ॥ १०.८.५

    ऋग्वेद - मण्डल » 10; सूक्त » 8; मन्त्र » 5
    अष्टक » 7; अध्याय » 6; वर्ग » 3; मन्त्र » 5

    Meaning -
    You are the eye and guardian of the mighty yajnic order of the cosmos, and when you proceed for the dynamics of the order you become the great evolutionary force of the process of formative evolution. You are the omnipresent power that sustain the waters and energies of the cosmic evolution against devolution, and you are the inspirer and promoter of the yajamana who offers you the holy inputs of the evolutionary yajaka.

    इस भाष्य को एडिट करें
    Top