Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 85/ मन्त्र 46
    ऋषिः - सूर्या सावित्री देवता - सूर्या छन्दः - अनुष्टुप् स्वरः - गान्धारः

    स॒म्राज्ञी॒ श्वशु॑रे भव स॒म्राज्ञी॑ श्व॒श्र्वां भ॑व । नना॑न्दरि स॒म्राज्ञी॑ भव स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑ ॥

    स्वर सहित पद पाठ

    स॒म्ऽराज्ञी॑ । श्वशु॑रे । भ॒व॒ । स॒म्ऽराज्ञी॑ । श्व॒श्र्वाम् । भ॒व॒ । नना॑न्दरि । स॒म्ऽराज्ञी॑ । भ॒व॒ । स॒म्ऽराज्ञी॑ । अधि॑ । दे॒वृषु॑ ॥


    स्वर रहित मन्त्र

    सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव । ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥

    स्वर रहित पद पाठ

    सम्ऽराज्ञी । श्वशुरे । भव । सम्ऽराज्ञी । श्वश्र्वाम् । भव । ननान्दरि । सम्ऽराज्ञी । भव । सम्ऽराज्ञी । अधि । देवृषु ॥ १०.८५.४६

    ऋग्वेद - मण्डल » 10; सूक्त » 85; मन्त्र » 46
    अष्टक » 8; अध्याय » 3; वर्ग » 28; मन्त्र » 6

    Meaning -
    Be a darling queen for the father-in-law, be a favourite queen for the mother-in-law, be a loving queen for the sister-in-law, and a kind queen for the brothers- in-law.

    इस भाष्य को एडिट करें
    Top