ऋग्वेद - मण्डल 10/ सूक्त 85/ मन्त्र 47
सम॑ञ्जन्तु॒ विश्वे॑ दे॒वाः समापो॒ हृद॑यानि नौ । सं मा॑त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री॑ दधातु नौ ॥
स्वर सहित पद पाठसम् । अ॒ञ्ज॒न्तु॒ । विश्वे॑ । दे॒वाः । सम् । आपः॑ । हृद॑यानि । नौ॒ । सम् । मा॒त॒रिश्वा॑ । सम् । धा॒ता । सम् । ऊँ॒ इति॑ । देष्ट्री॑ । द॒धा॒तु॒ । नौ॒ ॥
स्वर रहित मन्त्र
समञ्जन्तु विश्वे देवाः समापो हृदयानि नौ । सं मातरिश्वा सं धाता समु देष्ट्री दधातु नौ ॥
स्वर रहित पद पाठसम् । अञ्जन्तु । विश्वे । देवाः । सम् । आपः । हृदयानि । नौ । सम् । मातरिश्वा । सम् । धाता । सम् । ऊँ इति । देष्ट्री । दधातु । नौ ॥ १०.८५.४७
ऋग्वेद - मण्डल » 10; सूक्त » 85; मन्त्र » 47
अष्टक » 8; अध्याय » 3; वर्ग » 28; मन्त्र » 7
अष्टक » 8; अध्याय » 3; वर्ग » 28; मन्त्र » 7
Meaning -
Listen and know all ye Vishvedevas, divinities of nature and nobilities of humanity, like the waters of two streams our hearts and mind are one. May the Vayu join us as one personality. May the lord controller of the world make us one personality. May mother Sarasvati of the divine voice join and proclaim us as one. May the Vishvedevas join and integrate our hearts and minds into one inseparable personality.