ऋग्वेद - मण्डल 10/ सूक्त 95/ मन्त्र 17
अ॒न्त॒रि॒क्ष॒प्रां रज॑सो वि॒मानी॒मुप॑ शिक्षाम्यु॒र्वशीं॒ वसि॑ष्ठः । उप॑ त्वा रा॒तिः सु॑कृ॒तस्य॒ तिष्ठा॒न्नि व॑र्तस्व॒ हृद॑यं तप्यते मे ॥
स्वर सहित पद पाठअ॒न्त॒रि॒क्ष॒ऽप्राम् । रज॑सः । वि॒ऽमानी॑म् । उप॑ । शि॒क्षा॒मि॒ । उ॒र्वशी॑म् । वसि॑ष्ठः । उप॑ । त्वा॒ । रा॒तिः । सु॒ऽकृ॒तस्य॑ । तिष्ठा॑त् । नि । व॒र्त॒स्व॒ । हृद॑यम् । त॒प्य॒ते॒ । मे॒ ॥
स्वर रहित मन्त्र
अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशीं वसिष्ठः । उप त्वा रातिः सुकृतस्य तिष्ठान्नि वर्तस्व हृदयं तप्यते मे ॥
स्वर रहित पद पाठअन्तरिक्षऽप्राम् । रजसः । विऽमानीम् । उप । शिक्षामि । उर्वशीम् । वसिष्ठः । उप । त्वा । रातिः । सुऽकृतस्य । तिष्ठात् । नि । वर्तस्व । हृदयम् । तप्यते । मे ॥ १०.९५.१७
ऋग्वेद - मण्डल » 10; सूक्त » 95; मन्त्र » 17
अष्टक » 8; अध्याय » 5; वर्ग » 4; मन्त्र » 2
अष्टक » 8; अध्याय » 5; वर्ग » 4; मन्त्र » 2
Meaning -
I, Vasishtha, closest ardent lover, speak to Urvashi, spirit of boundless beauty, light and love, and celebrate this ranger of the skies, controller of vapours and breaker of the cloud. May the bounty of divine generosity ever abide by you. My heart is burning, pray turn, return and fulfil the divine purpose.