Loading...
ऋग्वेद मण्डल - 10 के सूक्त 97 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 97/ मन्त्र 1
    ऋषिः - भिषगाथर्वणः देवता - औषधीस्तुतिः छन्दः - अनुष्टुप् स्वरः - गान्धारः

    या ओष॑धी॒: पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा । मनै॒ नु ब॒भ्रूणा॑म॒हं श॒तं धामा॑नि स॒प्त च॑ ॥

    स्वर सहित पद पाठ

    याः । ओष॑धीः । पूर्वा॑ । जा॒ता । दे॒वेभ्यः॑ । त्रि॒ऽयु॒गम् । पु॒रा । मनै॑ । नु । ब॒भ्रूणा॑म् । अ॒हम् । श॒तम् । धामा॑नि । स॒प्त । च॒ ॥


    स्वर रहित मन्त्र

    या ओषधी: पूर्वा जाता देवेभ्यस्त्रियुगं पुरा । मनै नु बभ्रूणामहं शतं धामानि सप्त च ॥

    स्वर रहित पद पाठ

    याः । ओषधीः । पूर्वा । जाता । देवेभ्यः । त्रिऽयुगम् । पुरा । मनै । नु । बभ्रूणाम् । अहम् । शतम् । धामानि । सप्त । च ॥ १०.९७.१

    ऋग्वेद - मण्डल » 10; सूक्त » 97; मन्त्र » 1
    अष्टक » 8; अध्याय » 5; वर्ग » 8; मन्त्र » 1

    Meaning -
    Let me observe, investigate and know the herbs, ancient and best for all the three seasons and ages, bom of the divine gifts of nature for people, herbs yellow, ripe and brown, and hundred and seven of them with places where they grow and where they work. (‘Shatam dhamani sapta cha’ can also be interpreted as seven hundred herbs and the places where they grow.)

    इस भाष्य को एडिट करें
    Top