ऋग्वेद - मण्डल 10/ सूक्त 97/ मन्त्र 2
श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुह॑: । अधा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ॥
स्वर सहित पद पाठश॒तम् । वः॒ । अ॒म्ब॒ । धामा॑नि । स॒हस्र॑म् । उ॒त । वः॒ । रुहः॑ । अध॑ । श॒त॒ऽक्र॒त्वः॒ । यू॒यम् । इ॒मम् । मे॒ । अ॒ग॒दम् । कृ॒त॒ ॥
स्वर रहित मन्त्र
शतं वो अम्ब धामानि सहस्रमुत वो रुह: । अधा शतक्रत्वो यूयमिमं मे अगदं कृत ॥
स्वर रहित पद पाठशतम् । वः । अम्ब । धामानि । सहस्रम् । उत । वः । रुहः । अध । शतऽक्रत्वः । यूयम् । इमम् । मे । अगदम् । कृत ॥ १०.९७.२
ऋग्वेद - मण्डल » 10; सूक्त » 97; मन्त्र » 2
अष्टक » 8; अध्याय » 5; वर्ग » 8; मन्त्र » 2
अष्टक » 8; अध्याय » 5; वर्ग » 8; मन्त्र » 2
Meaning -
O mother herb, hundreds are the places where you arise and work, thousands your varieties and extensions, and hundreds your gifts and efficacies. Pray make this life free from affliction and disease.