Loading...
ऋग्वेद मण्डल - 2 के सूक्त 20 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 20/ मन्त्र 4
    ऋषिः - गृत्समदः शौनकः देवता - इन्द्र: छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    तमु॑ स्तुष॒ इन्द्रं॒ तं गृ॑णीषे॒ यस्मि॑न्पु॒रा वा॑वृ॒धुः शा॑श॒दुश्च॑। स वस्वः॒ कामं॑ पीपरदिया॒नो ब्र॑ह्मण्य॒तो नूत॑नस्या॒योः॥

    स्वर सहित पद पाठ

    तम् । ऊँ॒ इति॑ । स्तु॒षे॒ । इन्द्र॑म् । तम् । गृ॒णी॒षे॒ । यस्मि॑न् । पु॒रा । व॒वृ॒धुः । शा॒श॒दुः । च॒ । सः । वस्वः॑ । काम॑म् । पी॒प॒र॒त् । इ॒या॒नः । ब्र॒ह्म॒ण्य॒तः । नूत॑नस्य । आ॒योः ॥


    स्वर रहित मन्त्र

    तमु स्तुष इन्द्रं तं गृणीषे यस्मिन्पुरा वावृधुः शाशदुश्च। स वस्वः कामं पीपरदियानो ब्रह्मण्यतो नूतनस्यायोः॥

    स्वर रहित पद पाठ

    तम्। ऊँ इति। स्तुषे। इन्द्रम्। तम्। गृणीषे। यस्मिन्। पुरा। ववृधुः। शाशदुः। च। सः। वस्वः। कामम्। पीपरत्। इयानः। ब्रह्मण्यतः। नूतनस्य। आयोः॥

    ऋग्वेद - मण्डल » 2; सूक्त » 20; मन्त्र » 4
    अष्टक » 2; अध्याय » 6; वर्ग » 25; मन्त्र » 4

    Meaning -
    O man, I worship that lord Indra, celebrate, in song, him in whose protective shade humanity has grown and advanced since eternity and fought out the evil and the wicked. He, reaching out to the lover of wealth, fulfils his desire and blesses the new initiate in search of Vedic knowledge and spiritual enlightenment.

    इस भाष्य को एडिट करें
    Top