ऋग्वेद - मण्डल 2/ सूक्त 20/ मन्त्र 5
सो अङ्गि॑रसामु॒चथा॑ जुजु॒ष्वान्ब्रह्मा॑ तूतो॒दिन्द्रो॑ गा॒तुमि॒ष्णन्। मु॒ष्णन्नु॒षसः॒ सूर्ये॑ण स्त॒वानश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑॥
स्वर सहित पद पाठसः । अङ्गि॑रसाम् । उ॒चथा॑ । जु॒जु॒ष्वान् । ब्रह्मा॑ । तू॒तो॒त् । इन्द्रः॑ । गा॒तुम् । इ॒ष्णन् । मु॒ष्णन् । उ॒षसः॑ । सूर्ये॑ण । स्त॒वान् । अश्न॑स्य । चि॒त् । शि॒श्न॒थ॒त् । पू॒र्व्याणि॑ ॥
स्वर रहित मन्त्र
सो अङ्गिरसामुचथा जुजुष्वान्ब्रह्मा तूतोदिन्द्रो गातुमिष्णन्। मुष्णन्नुषसः सूर्येण स्तवानश्नस्य चिच्छिश्नथत्पूर्व्याणि॥
स्वर रहित पद पाठसः। अङ्गिरसाम्। उचथा। जुजुष्वान्। ब्रह्मा। तूतोत्। इन्द्रः। गातुम्। इष्णन्। मुष्णन्। उषसः। सूर्येण। स्तवान्। अश्नस्य। चित्। शिश्नथत्। पूर्व्याणि॥
ऋग्वेद - मण्डल » 2; सूक्त » 20; मन्त्र » 5
अष्टक » 2; अध्याय » 6; वर्ग » 25; मन्त्र » 5
अष्टक » 2; अध्याय » 6; वर्ग » 25; मन्त्र » 5
Meaning -
That same Indra, lord of light and power, delighting in the admirable wealth and knowledge of the people, watching and loving the wide earth, taking over the beauty of the dawn with the splendour of the sun, and silencing the roar of clouds, augments and advances the songs of the celebrants since eternity and releases them from their bonds.