ऋग्वेद - मण्डल 2/ सूक्त 20/ मन्त्र 6
ऋषिः - गृत्समदः शौनकः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
स ह॑ श्रु॒त इन्द्रो॒ नाम॑ दे॒व ऊ॒र्ध्वो भु॑व॒न्मनु॑षे द॒स्मत॑मः। अव॑ प्रि॒यम॑र्शसा॒नस्य॑ सा॒ह्वाञ्छिरो॑ भरद्दा॒सस्य॑ स्व॒धावा॑न्॥
स्वर सहित पद पाठसः । ह॒ । शृउ॒तः । इन्द्रः॑ । नाम॑ । दे॒वः । ऊ॒र्ध्वः । भु॒व॒न् । मनु॑षे । द॒स्मऽत॑मः । अव॑ । प्रि॒यम् । अ॒र्श॒सा॒नस्य॑ । शा॒ह्वान् । शिरः॑ । भ॒र॒त् । दा॒सस्य॑ । स्व॒धाऽवा॑न् ॥
स्वर रहित मन्त्र
स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन्मनुषे दस्मतमः। अव प्रियमर्शसानस्य साह्वाञ्छिरो भरद्दासस्य स्वधावान्॥
स्वर रहित पद पाठसः। ह। श्रुतः। इन्द्रः। नाम। देवः। ऊर्ध्वः। भुवन्। मनुषे। दस्मऽतमः। अव। प्रियम्। अर्शसानस्य। सह्वान्। शिरः। भरत्। दासस्य। स्वधाऽवान्॥
ऋग्वेद - मण्डल » 2; सूक्त » 20; मन्त्र » 6
अष्टक » 2; अध्याय » 6; वर्ग » 26; मन्त्र » 1
अष्टक » 2; अध्याय » 6; वर्ग » 26; मन्त्र » 1
Meaning -
Indra, omnipotent lord of light and generosity, is surely the supreme power heard and celebrated in the Revelation, self-refulgent giver, highest above all, who is the ultimate saviour and destroyer of suffering for humanity. Dear and loving to anyone who approaches him, bold and patient and tolerant, highest on top of the world of existence, commanding absolute power and sustenance, he brings total joy and fulfilment to his servant and supplicant.