ऋग्वेद - मण्डल 2/ सूक्त 20/ मन्त्र 7
ऋषिः - गृत्समदः शौनकः
देवता - इन्द्र:
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
स वृ॑त्र॒हेन्द्रः॑ कृ॒ष्णयो॑नीः पुरंद॒रो दासी॑रैरय॒द्वि। अज॑नय॒न्मन॑वे॒ क्षाम॒पश्च॑ स॒त्रा शंसं॒ यज॑मानस्य तूतोत्॥
स्वर सहित पद पाठसः । वृ॒त्र॒ऽहा । इन्द्रः॑ । कृ॒ष्णऽयो॑नीः । पु॒र॒म्ऽद॒रः । दासीः॑ । ऐ॒र॒य॒त् । वि । अज॑नयत् । मन॑वे । क्षा॒म॒ऽपः । च॒ । स॒त्रा । शंस॑म् । यज॑मानस्य । तू॒तो॒त् ॥
स्वर रहित मन्त्र
स वृत्रहेन्द्रः कृष्णयोनीः पुरंदरो दासीरैरयद्वि। अजनयन्मनवे क्षामपश्च सत्रा शंसं यजमानस्य तूतोत्॥
स्वर रहित पद पाठसः। वृत्रऽहा। इन्द्रः। कृष्णऽयोनीः। पुरम्ऽदरः। दासीः। ऐरयत्। वि। अजनयत्। मनवे। क्षामऽपः। च। सत्रा। शंसम्। यजमानस्य। तूतोत्॥
ऋग्वेद - मण्डल » 2; सूक्त » 20; मन्त्र » 7
अष्टक » 2; अध्याय » 6; वर्ग » 26; मन्त्र » 2
अष्टक » 2; अध्याय » 6; वर्ग » 26; मन्त्र » 2
Meaning -
Such is Indra, breaker of the clouds of rain showers. He opens up the wombs of energies, dark and deep, to let out the floods of existence into positive paths of generation, creating the earth mother and the waters of life for humanity. He is breaker of the walls of hoarders’ cities to release the flow of wealth in human history. May the lord raise the honour and wealth of the host of yajna by virtue, truth and creative generosity.