ऋग्वेद - मण्डल 2/ सूक्त 20/ मन्त्र 8
ऋषिः - गृत्समदः शौनकः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
तस्मै॑ तव॒स्य१॒॑मनु॑ दायि स॒त्रेन्द्रा॑य दे॒वेभि॒रर्ण॑सातौ। प्रति॒ यद॑स्य॒ वज्रं॑ बा॒ह्वोर्धुर्ह॒त्वी दस्यू॒न्पुर॒ आय॑सी॒र्नि ता॑रीत्॥
स्वर सहित पद पाठतस्मै॑ । त॒व॒स्य॑म् । अनु॑ । दा॒यि॒ । स॒त्रा । इन्द्रा॑य । दे॒वेभिः॑ । अर्ण॑ऽसातौ । प्रति॑ । यत् । अ॒स्य॒ । वज्र॑म् । बा॒ह्वोः । धुः । ह॒त्वी । दस्यू॑न् । पुरः॑ । आय॑सीः । नि । ता॒री॒त् ॥
स्वर रहित मन्त्र
तस्मै तवस्य१मनु दायि सत्रेन्द्राय देवेभिरर्णसातौ। प्रति यदस्य वज्रं बाह्वोर्धुर्हत्वी दस्यून्पुर आयसीर्नि तारीत्॥
स्वर रहित पद पाठतस्मै। तवस्यम्। अनु। दायि। सत्रा। इन्द्राय। देवेभिः। अर्णऽसातौ। प्रति। यत्। अस्य। वज्रम्। बाह्वोः। धुः। हत्वी। दस्यून्। पुरः। आयसीः। नि। तारीत्॥
ऋग्वेद - मण्डल » 2; सूक्त » 20; मन्त्र » 8
अष्टक » 2; अध्याय » 6; वर्ग » 26; मन्त्र » 3
अष्टक » 2; अध्याय » 6; वर्ग » 26; मन्त्र » 3
Meaning -
To that omnipotent Indra, in the battles of creation for the waters of life and generation of the wealth of existence, mighty offerings are made into the fire of yajna in truth and sequence by the divine powers of nature and the noblest of humanity who hold on to their part in obedience and response to this wielder of the thunderbolt in arms who destroys the evil and the negatives to overcome the cities of gold and steel in existence.