ऋग्वेद - मण्डल 2/ सूक्त 28/ मन्त्र 1
ऋषिः - कूर्मो गार्त्समदो गृत्समदो वा
देवता - वरुणः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
इ॒दं क॒वेरा॑दि॒त्यस्य॑ स्व॒राजो॒ विश्वा॑नि॒ सन्त्य॒भ्य॑स्तु म॒ह्ना। अति॒ यो म॒न्द्रो य॒जथा॑य दे॒वः सु॑की॒र्तिं भि॑क्षे॒ वरु॑णस्य॒ भूरेः॑॥
स्वर सहित पद पाठइ॒दम् । क॒वेः । आ॒दि॒त्यस्य॑ । स्व॒ऽराजः॑ । विश्वा॑नि । सन्ति॑ । अ॒भि । अ॒स्तु॒ । म॒ह्ना । अति॑ । यः । म॒न्द्रः । य॒जथा॑य । दे॒वः । सु॒ऽकी॒र्तिम् । भि॒क्षे॒ । वरु॑णस्य । भूरेः॑ ॥
स्वर रहित मन्त्र
इदं कवेरादित्यस्य स्वराजो विश्वानि सन्त्यभ्यस्तु मह्ना। अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः॥
स्वर रहित पद पाठइदम्। कवेः। आदित्यस्य। स्वऽराजः। विश्वानि। सन्ति। अभि। अस्तु। मह्ना। अति। यः। मन्द्रः। यजथाय। देवः। सुऽकीर्तिम्। भिक्षे। वरुणस्य। भूरेः॥
ऋग्वेद - मण्डल » 2; सूक्त » 28; मन्त्र » 1
अष्टक » 2; अध्याय » 7; वर्ग » 9; मन्त्र » 1
अष्टक » 2; अध्याय » 7; वर्ग » 9; मन्त्र » 1
Meaning -
This is the song of honour for Aditya, self- refulgent lord of light eternal and poetic vision of omniscience who, with his might, rules over and transcends all forms of existence and karma. Lord of brilliance and generosity is he, extremely kind and pleased with the liberal man of yajna. I pray for a vision of the glory of Varuna, magnificent lord of abundance, love and justice and crave for his mercy and pleasure.