ऋग्वेद - मण्डल 2/ सूक्त 3/ मन्त्र 9
ऋषिः - गृत्समदः शौनकः
देवता - अग्निः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
पि॒शङ्ग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः। प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑॥
स्वर सहित पद पाठपि॒शङ्ग॑ऽरूपः । सु॒ऽभरः॑ । व॒यः॒ऽधाः । श्रु॒ष्टी । वी॒रः । जा॒य॒ते॒ । दे॒वऽका॑मः । प्र॒ऽजाम् । त्वष्टा॑ । वि । स्य॒तु॒ । नाभि॑म् । अ॒स्मे इति॑ । अथ॑ । दे॒वाना॑म् । अपि॑ । ए॒तु॒ । पाथः॑ ॥
स्वर रहित मन्त्र
पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः। प्रजां त्वष्टा वि ष्यतु नाभिमस्मे अथा देवानामप्येतु पाथः॥
स्वर रहित पद पाठपिशङ्गऽरूपः। सुऽभरः। वयःऽधाः। श्रुष्टी। वीरः। जायते। देवऽकामः। प्रऽजाम्। त्वष्टा। वि। स्यतु। नाभिम्। अस्मे इति। अथ। देवानाम्। अपि। एतु। पाथः॥
ऋग्वेद - मण्डल » 2; सूक्त » 3; मन्त्र » 9
अष्टक » 2; अध्याय » 5; वर्ग » 23; मन्त्र » 4
अष्टक » 2; अध्याय » 5; वर्ग » 23; मन्त्र » 4
Meaning -
The person who loves God and serves the divinities of nature and nobilities of humanity soon and sure grows handsome in form and personal splendour, generous and abundant in nature and habit, strong in health, virility and longevity, and bright and brave in performance. May Tvashta, lord creator and maker of life-forms, give us progeny, our sustenance and security for life, and then bless us with food and maintenance for the learned and the divines on way to the holy destination of life.