Loading...
ऋग्वेद मण्डल - 2 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 31/ मन्त्र 7
    ऋषिः - गृत्समदः शौनकः देवता - विश्वेदेवा: छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    ए॒ता वो॑ व॒श्म्युद्य॑ता यजत्रा॒ अत॑क्षन्ना॒यवो॒ नव्य॑से॒ सम्। श्र॒व॒स्यवो॒ वाजं॑ चका॒नाः सप्ति॒र्न रथ्यो॒ अह॑ धी॒तिम॑श्याः॥

    स्वर सहित पद पाठ

    ए॒ता । वः॒ । व॒श्मि॒ । उ॒त्ऽय॑ता । य॒ज॒त्राः॒ । अत॑क्षन् । आ॒यवः॑ । नव्य॑से । सम् । श्र॒व॒स्यवः॑ । वाज॑म् । च॒का॒नाः । सप्तिः॑ । न । रथ्यः॑ । अह॑ । धी॒तिम् । अ॒श्याः॒ ॥


    स्वर रहित मन्त्र

    एता वो वश्म्युद्यता यजत्रा अतक्षन्नायवो नव्यसे सम्। श्रवस्यवो वाजं चकानाः सप्तिर्न रथ्यो अह धीतिमश्याः॥

    स्वर रहित पद पाठ

    एता। वः। वश्मि। उत्ऽयता। यजत्राः। अतक्षन्। आयवः। नव्यसे। सम्। श्रवस्यवः। वाजम्। चकानाः। सप्तिः। न। रथ्यः। अह। धीतिम्। अश्याः॥

    ऋग्वेद - मण्डल » 2; सूक्त » 31; मन्त्र » 7
    अष्टक » 2; अध्याय » 7; वर्ग » 14; मन्त्र » 7

    Meaning -
    These acts and higher gifts of yours, O powers and performers of yajnic creation in love and association, I crave and pray for, which men of desire in search of knowledge and fame, progress and prosperity, beautifully refine and advance, and which progress in knowledge, power and piety, O man of devotion and endeavour, you too, like a pioneer of the chariot caravan of humanity, may attain.

    इस भाष्य को एडिट करें
    Top