ऋग्वेद - मण्डल 2/ सूक्त 37/ मन्त्र 3
ऋषिः - गृत्समदः शौनकः
देवता - द्रविणोदाः
छन्दः - विराड्जगती
स्वरः - निषादः
मेद्य॑न्तु ते॒ वह्न॑यो॒ येभि॒रीय॒सेऽरि॑षण्यन्वीळयस्वा वनस्पते। आ॒यूया॑ धृष्णो अभि॒गूर्या॒ त्वं ने॒ष्ट्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑॥
स्वर सहित पद पाठमेद्य॑न्तु । ते॒ । वह्न॑यः । येभिः॑ । ईय॑से । अरि॑षण्यन् । वी॒ळ॒य॒स्व॒ । व॒न॒स्प॒ते॒ । आ॒ऽयूय॑ । धृ॒ष्णो॒ इति॑ । अ॒भि॒ऽगूर्य॑ । त्वम् । ने॒ष्ट्रात् । सोम॑म् । द्र॒वि॒णः॒ऽदः॒ । पिब॑ । ऋ॒तुऽभिः॑ ॥
स्वर रहित मन्त्र
मेद्यन्तु ते वह्नयो येभिरीयसेऽरिषण्यन्वीळयस्वा वनस्पते। आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात्सोमं द्रविणोदः पिब ऋतुभिः॥
स्वर रहित पद पाठमेद्यन्तु। ते। वह्नयः। येभिः। ईयसे। अरिषण्यन्। वीळयस्व। वनस्पते। आऽयूय। धृष्णो इति। अभिऽगूर्य। त्वम्। नेष्ट्रात्। सोमम्। द्रविणःऽदः। पिब। ऋतुऽभिः॥
ऋग्वेद - मण्डल » 2; सूक्त » 37; मन्त्र » 3
अष्टक » 2; अध्याय » 8; वर्ग » 1; मन्त्र » 3
अष्टक » 2; अध्याय » 8; वर्ग » 1; मन्त्र » 3
Meaning -
May they be happy and may they prosper with whom you go, whom you support, who bear your burdens and carry forward your programmes for you. O lord controller of light and growth, wanting nothing for yourself and hurting none, be strong and firm, make your devotees strong and firm. Joining all, acting all round, lustrous, intrepidable and inviolable, please to accept the soma yajna of all seasons from the hand of the yajakas, drink and rejoice with love and for beneficence.