ऋग्वेद - मण्डल 2/ सूक्त 37/ मन्त्र 4
ऋषिः - गृत्समदः शौनकः
देवता - द्रविणोदाः
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
अपा॑द्धो॒त्रादु॒त पो॒त्राद॑मत्तो॒त ने॒ष्ट्राद॑जुषत॒ प्रयो॑ हि॒तम्। तु॒रीयं॒ पात्र॒ममृ॑क्त॒मम॑र्त्यं द्रविणो॒दाः पि॑बतु द्रविणोद॒सः॥
स्वर सहित पद पाठअपा॑त् । हो॒त्रात् । उ॒त । पो॒त्रात् । अ॒म॒त्त॒ । उ॒त । ने॒ष्ट्रात् । अ॒जु॒ष॒त॒ । प्रयः॑ । हि॒तम् । तु॒रीय॑म् । पात्र॑म् । अमृ॑क्तम् । अम॑र्त्यम् । द्र॒वि॒णः॒ऽदाः॒ । पि॒ब॒तु॒ । द्रा॒वि॒णो॒द॒सः ॥
स्वर रहित मन्त्र
अपाद्धोत्रादुत पोत्रादमत्तोत नेष्ट्रादजुषत प्रयो हितम्। तुरीयं पात्रममृक्तममर्त्यं द्रविणोदाः पिबतु द्रविणोदसः॥
स्वर रहित पद पाठअपात्। होत्रात्। उत। पोत्रात्। अमत्त। उत। नेष्ट्रात्। अजुषत। प्रयः। हितम्। तुरीयम्। पात्रम्। अमृक्तम्। अमर्त्यम्। द्रविणःऽदाः। पिबतु। द्रविणोदसः॥
ऋग्वेद - मण्डल » 2; सूक्त » 37; मन्त्र » 4
अष्टक » 2; अध्याय » 8; वर्ग » 1; मन्त्र » 4
अष्टक » 2; अध्याय » 8; वर्ग » 1; मन्त्र » 4
Meaning -
May the lord giver receive the food brought by the yajaka and offered from the ladle and the vedi and may the lord relish and rejoice and shower the yajaka with love. And may the lord giver of wealth and bliss bless the yajaka’s fourth estate of existence and protect his bowl of bliss unhurt and immortal.