ऋग्वेद - मण्डल 2/ सूक्त 37/ मन्त्र 5
अ॒र्वाञ्च॑म॒द्य य॒य्यं॑ नृ॒वाह॑णं॒ रथं॑ युञ्जाथामि॒ह वां॑ वि॒मोच॑नम्। पृ॒ङ्क्तं ह॒वींषि॒ मधु॒ना हि कं॑ ग॒तमथा॒ सोमं॑ पिबतं वाजिनीवसू॥
स्वर सहित पद पाठअ॒र्वाञ्च॑म् । अ॒द्य । य॒य्य॑म् । नृ॒ऽवाह॑नम् । रथ॑म् । यु॒ञ्जा॒था॒म् । इ॒ह । वा॒म् । वि॒ऽमोच॑नम् । पृ॒ङ्क्तम् । ह॒वींषि । म॒धु॒ना । आ । हि । क॒म् । ग॒तम् । अथ॑ । सोम॑म् । पि॒ब॒त॒म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥
स्वर रहित मन्त्र
अर्वाञ्चमद्य यय्यं नृवाहणं रथं युञ्जाथामिह वां विमोचनम्। पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू॥
स्वर रहित पद पाठअर्वाञ्चम्। अद्य। यय्यम्। नृऽवाहनम्। रथम्। युञ्जाथाम्। इह। वाम्। विऽमोचनम्। पृङ्क्तम्। हवींषि। मधुना। आ। हि। कम्। गतम्। अथ। सोमम्। पिबतम्। वाजिनीवसू इति वाजिनीऽवसू॥
ऋग्वेद - मण्डल » 2; सूक्त » 37; मन्त्र » 5
अष्टक » 2; अध्याय » 8; वर्ग » 1; मन्त्र » 5
अष्टक » 2; अध्याय » 8; वर्ग » 1; मन्त्र » 5
Meaning -
Ashvins, agents of nature for the lord of omnipotence, leaders of humanity and pioneers of peace and prosperity for the people, start your chariot and direct it hitherward to us, the chariot which transports you to our yajna and takes us to the land of freedom and bliss. Come to the land of joy, season our havi with honey, and drink the soma of immortal bliss.