Loading...
ऋग्वेद मण्डल - 2 के सूक्त 40 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 40/ मन्त्र 5
    ऋषिः - गृत्समदः शौनकः देवता - सोमापूषणावदितिश्च छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    विश्वा॑न्य॒न्यो भुव॑ना ज॒जान॒ विश्व॑म॒न्यो अ॑भि॒चक्षा॑ण एति। सोमा॑पूषणा॒वव॑तं॒ धियं॑ मे यु॒वाभ्यां॒ विश्वाः॒ पृत॑ना जयेम॥

    स्वर सहित पद पाठ

    विश्वा॑नि । अ॒न्यः । भु॒व॒ना । ज॒जान॑ । विश्व॑म् । अ॒न्यः । अ॒भि॒ऽचक्षा॑णः । ए॒ति॒ । सोमा॑पूषणौ । अव॑तम् । धिय॑म् । मे॒ । यु॒वाभ्या॑म् । विश्वाः॑ । पृत॑नाः । ज॒ये॒म॒ ॥


    स्वर रहित मन्त्र

    विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति। सोमापूषणाववतं धियं मे युवाभ्यां विश्वाः पृतना जयेम॥

    स्वर रहित पद पाठ

    विश्वानि। अन्यः। भुवना। जजान। विश्वम्। अन्यः। अभिऽचक्षाणः। एति। सोमापूषणौ। अवतम्। धियम्। मे। युवाभ्याम्। विश्वाः। पृतनाः। जयेम॥

    ऋग्वेद - मण्डल » 2; सूक्त » 40; मन्त्र » 5
    अष्टक » 2; अध्याय » 8; वर्ग » 6; मन्त्र » 5

    Meaning -
    One of them creates the entire worlds of existence, and the other goes on and on watching the world and watched and admired by the world. O Soma and Pusha, I pray, protect and promote my intelligence. We pray that with the help and kindness of both of you we may help and promote the entire humanity and win the battles of life.

    इस भाष्य को एडिट करें
    Top