ऋग्वेद - मण्डल 2/ सूक्त 40/ मन्त्र 6
ऋषिः - गृत्समदः शौनकः
देवता - सोमापूषणावदितिश्च
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
धियं॑ पू॒षा जि॑न्वतु विश्वमि॒न्वो र॒यिं सोमो॑ रयि॒पति॑र्दधातु। अव॑तु दे॒व्यदि॑तिरन॒र्वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑॥
स्वर सहित पद पाठधिय॑म् । पू॒षा । जि॒न्व॒तु॒ । वि॒श्व॒म्ऽइ॒न्वः । र॒यिम् । सोमः॑ । र॒यि॒ऽपतिः॑ । द॒धा॒तु॒ । अव॑तु । दे॒वी । अदि॑तिः । अ॒न॒र्वा । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥
स्वर रहित मन्त्र
धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्दधातु। अवतु देव्यदितिरनर्वा बृहद्वदेम विदथे सुवीराः॥
स्वर रहित पद पाठधियम्। पूषा। जिन्वतु। विश्वम्ऽइन्वः। रयिम्। सोमः। रयिऽपतिः। दधातु। अवतु। देवी। अदितिः। अनर्वा। बृहत्। वदेम। विदथे। सुऽवीराः॥
ऋग्वेद - मण्डल » 2; सूक्त » 40; मन्त्र » 6
अष्टक » 2; अध्याय » 8; वर्ग » 6; मन्त्र » 6
अष्टक » 2; अध्याय » 8; वर्ग » 6; मन्त्र » 6
Meaning -
May Pusha, all-pervading spirit of growth and refinement, inspire our will and intelligence. May Soma, lord of wealth, bless us with wealth. May mother Aditi, divine intelligence, moving in unseen currents, inspire our intelligence. And may we, blest with brave warriors and noble children, sing ecstatic songs of thanks and praise in celebration of Soma and Pusha.