Loading...
ऋग्वेद मण्डल - 2 के सूक्त 9 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 9/ मन्त्र 6
    ऋषिः - गृत्समदः शौनकः देवता - अग्निः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाँ आय॑जिष्ठः स्व॒स्ति। अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने॑ द्यु॒मदु॒त रे॒वद्दि॑दीहि॥

    स्वर सहित पद पाठ

    सः । ए॒ना । अनी॑केन । सु॒ऽवि॒दत्रः॑ । अ॒स्मे इति॑ । यष्टा॑ । दे॒वान् । आऽय॑जिष्ठः । स्व॒स्ति । अद॑ब्धः । गो॒पाः । उ॒त । नः॒ । प॒रः॒ऽपाः । अग्ने॑ । द्यु॒ऽमत् । उ॒त । रे॒वत् । दि॒दी॒हि॒ ॥


    स्वर रहित मन्त्र

    सैनानीकेन सुविदत्रो अस्मे यष्टा देवाँ आयजिष्ठः स्वस्ति। अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवद्दिदीहि॥

    स्वर रहित पद पाठ

    सः। एना। अनीकेन। सुऽविदत्रः। अस्मे इति। यष्टा। देवान्। आऽयजिष्ठः। स्वस्ति। अदब्धः। गोपाः। उत। नः। परःऽपाः। अग्ने। द्युऽमत्। उत। रेवत्। दिदीहि॥

    ऋग्वेद - मण्डल » 2; सूक्त » 9; मन्त्र » 6
    अष्टक » 2; अध्याय » 6; वर्ग » 1; मन्त्र » 6

    Meaning -
    Agni, lord of light, creator and commander of wealth, shine with this glory of yours, generous benefactor of ours, high-priest of cosmic yajna with the bounties of nature to the maximum for the good of humanity. Shine on, high-priest of yajna, fearless and inviolable, protector of the cow, mother earth and her children, our saviour and ultimate protector.

    इस भाष्य को एडिट करें
    Top