Loading...
ऋग्वेद मण्डल - 3 के सूक्त 1 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 1/ मन्त्र 22
    ऋषिः - गाथिनो विश्वामित्रः देवता - अग्निः छन्दः - ज्योतिष्मतीत्रिष्टुप् स्वरः - धैवतः

    इ॒मं य॒ज्ञं स॑हसाव॒न् त्वं नो॑ देव॒त्रा धे॑हि सुक्रतो॒ ररा॑णः। प्र यं॑सि होतर्बृह॒तीरिषो॒ नोऽग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व॥

    स्वर सहित पद पाठ

    इ॒मम् । य॒ज्ञम् । स॒ह॒सा॒ऽव॒न् । त्वम् । नः॒ । दे॒व॒ऽत्रा । धे॒हि॒ । सु॒ऽक्र॒तो॒ इति॑ सुऽक्रतो । ररा॑णः । प्र । यं॒सि॒ । हो॒तः॒ । बृ॒ह॒तीः । इषः॑ । नः॒ । अ॒ग्ने॒ । महि॑ । द्रवि॑णम् । आ । य॒ज॒स्व॒ ॥


    स्वर रहित मन्त्र

    इमं यज्ञं सहसावन् त्वं नो देवत्रा धेहि सुक्रतो रराणः। प्र यंसि होतर्बृहतीरिषो नोऽग्ने महि द्रविणमा यजस्व॥

    स्वर रहित पद पाठ

    इमम्। यज्ञम्। सहसाऽवन्। त्वम्। नः। देवऽत्रा। धेहि। सुऽक्रतो इति सुऽक्रतो। रराणः। प्र। यंसि। होतः। बृहतीः। इषः। नः। अग्ने। महि। द्रविणम्। आ। यजस्व॥

    ऋग्वेद - मण्डल » 3; सूक्त » 1; मन्त्र » 22
    अष्टक » 2; अध्याय » 8; वर्ग » 16; मन्त्र » 7

    Meaning -
    This yajna of ours, of celebration and worship, O lord of power and grandeur, send up unto nature’s powers of Divinity, and establish among the generous and brilliant celebrities of humanity, wise lord of holy acts of creation and development as you are, generous and rejoicing in the holy yajnic performances of ours. Agni, lord yajaka of the universe yourself, you give abundantly to the devotees. Give us generously of great food and energy and of extensive wealth and knowledge of life.

    इस भाष्य को एडिट करें
    Top