ऋग्वेद - मण्डल 3/ सूक्त 11/ मन्त्र 2
ऋषिः - गाथिनो विश्वामित्रः
देवता - अग्निः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
स ह॑व्य॒वाळम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः। अ॒ग्निर्धि॒या समृ॑ण्वति॥
स्वर सहित पद पाठसः । ह॒व्य॒ऽवाट् । अम॑र्त्यः । उ॒शिक् । दू॒तः । चनः॑ऽहितः । अ॒ग्निः । धि॒या । सम् । ऋ॒ण्व॒ति॒ ॥
स्वर रहित मन्त्र
स हव्यवाळमर्त्य उशिग्दूतश्चनोहितः। अग्निर्धिया समृण्वति॥
स्वर रहित पद पाठसः। हव्यऽवाट्। अमर्त्यः। उशिक्। दूतः। चनःऽहितः। अग्निः। धिया। सम्। ऋण्वति॥
ऋग्वेद - मण्डल » 3; सूक्त » 11; मन्त्र » 2
अष्टक » 3; अध्याय » 1; वर्ग » 9; मन्त्र » 2
अष्टक » 3; अध्याय » 1; वर्ग » 9; मन्त्र » 2
Meaning -
He, carrier of holy yajnic offerings, immortal, charming, messenger of fragrance, lover of the food of yajna for all, Agni, moves forward by virtue of his own light and intelligence.