ऋग्वेद - मण्डल 3/ सूक्त 16/ मन्त्र 2
इ॒मं न॑रो मरुतः सश्चता॒ वृधं॒ यस्मि॒न्रायः॒ शेवृ॑धासः। अ॒भि ये सन्ति॒ पृत॑नासु दू॒ढ्यो॑ वि॒श्वाहा॒ शत्रु॑माद॒भुः॥
स्वर सहित पद पाठइ॒मम् । न॒रः॒ । म॒रु॒तः॒ । स॒श्च॒त॒ । वृध॑म् । यस्मि॑न् । रायः॑ । शेऽवृ॑धासः । अ॒भि । ये । सन्ति॑ । पृत॑नासु । दुः॒ऽध्यः॑ । वि॒श्वाहा॑ । शत्रु॑म् । आ॒ऽद॒भुः ॥
स्वर रहित मन्त्र
इमं नरो मरुतः सश्चता वृधं यस्मिन्रायः शेवृधासः। अभि ये सन्ति पृतनासु दूढ्यो विश्वाहा शत्रुमादभुः॥
स्वर रहित पद पाठइमम्। नरः। मरुतः। सश्चत। वृधम्। यस्मिन्। रायः। शेऽवृधासः। अभि। ये। सन्ति। पृतनासु। दुःऽध्यः। विश्वाहा। शत्रुम्। आऽदभुः॥
ऋग्वेद - मण्डल » 3; सूक्त » 16; मन्त्र » 2
अष्टक » 3; अध्याय » 1; वर्ग » 16; मन्त्र » 2
अष्टक » 3; अध्याय » 1; वर्ग » 16; मन्त्र » 2
Meaning -
Ye leaders of the good and noble citizens, heroes vibrant as winds and people of the land, join, serve and cooperate with this eminent and exalted ruler and support his order in which exist abounding wealths of the nation, and in which warriors unchallengeable in battle who rout and humiliate the enemies are ever standing on guard.